SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश: ॥ १२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मवलोकितं, तदा वज्रमुनिः सर्वयतीनामुपधीने की कृत्य बात्रबुद्ध्या पाठयति गुरुनिश्चितितं यद्यहं सहसा द्वारमुद्घाटयिष्यामि तदायं शंकां प्राप्स्यति, इति ज्ञात्वा महता शब्देन ते वारत्रयं नैषेधिकीशब्दमुच्चरंतिस्म ततो गुरुलामागमनं विज्ञाय लघुकलयोपधीन पृथक् पृथक् मुक्त्वा तेन कपाटमुद्रादितं. गुरुनिश्चिंतितं इयदस्मिन् पुरुषरत्ने ज्ञानमस्ति ततो मैतस्य ज्ञानमज्ञातं गन्नुतु; एवं विचिंत्य द्वितीय दिवसे स सिंह गिरिनामाचार्यः किमपि कार्यमुद्दि द्वितीयग्रामे विहर्तुमुद्यतः, तदा साधुवर्गः कथयतिस्म, स्वामिन् कोऽस्माकं वाचनां दा स्यति ? गुरुनिरुक्तं वज्रनामा लघुशिष्यः, तैरपि ' तदत्ति' इति कथितं, न तु किमयं वाचनां दास्यतीति विप्रतिपन्नं गुरवोऽन्यस्मिन् ग्रामे गताः शिष्यैरपि वज्रपार्श्वे सिद्धांत वाचना गृहता. सम्यगध्ययनं जातं, गुरवः समागताः, शिष्याणां पृष्टं किंचिदधीतं वा न वेति ? तैरुक्तं स्वामिन विशेषेणाध्ययनं प्रवृत्तं; स्तोकदिवसैश्च बह्वधीनं अस्माकमयमेव वाचनाचार्यो भवतु ? इति विज्ञतैर्गुरुनिस्तस्मै वज्रमुनये आचार्यपदं दत्तं वाचनाचार्यत्वेन स स्थापितः, एवं यथा सिंह गिरिशिष्यैर्गुरुवचनं प्रमाणं कृतं तथाऽन्यैरपि गुरुवचनविषये संदेहो न वि For Private And Personal मालाटी. ॥ २२॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy