SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org नपदेश मालाटी. ॥२३१॥ तं तस्स सुहावहं हो ॥ ए६ ॥ व्याख्या-यो गृह्णाति प्रतिपद्यते गुरुवचनं, कीदृशं? न- पत्कथ्यमानं नावतो विशुश्मना निर्मलमनाः, औषधमिव पीयमानं तशुरुवचनं तस्य सुखावहं नवति, यथाडापाते कटुकमप्यौषधं पीतं सत्परिणामे बहुसुखदं तथा गुरुवचनमपीत्यर्थः ॥ ६॥ ॥ मूलम् ।।-अणुवत्तगा विणीश्रा । वहुखम्मा निञ्चन्नत्तिमंता य ॥ गुरुकुलवासी अमुई । धन्ना सीसा इह सुसीला ॥ ए७ ॥ व्याख्या-'अणुवत्तगा इति ' गुरूननुवर्तते इ. त्येवंशीलाः, विनीता बाह्यान्यंतरविनयवंतः, बहु कमंते सहते एतादृशाः, नित्यं नक्तिमंतः, गुरुकुलवासे वसंतीत्येवंशीलाः, न तु स्वेच्छाचारिण इत्यर्थः, ज्ञानादिकार्ये सिऽपि गुरुंन मुं. चंति, एतादृशाः शिष्या इहास्मिञ् जगति धन्याः, कीदृशाः, सुशीलाः सम्यगाचारवंतः।। ॥ मूलम् ||-जीवंतस्स इह जसो । कित्ती अ मयस्स परनवे धम्मो ।। सुगुणस्त नि- गुणस्स य । अयसो अकित्ती अहम्मो अ | ए ॥ व्याख्या-' जीवंतस्स इति ' इहास्मिञ् जगति जीवतस्तस्य यशो नवति, कीर्तिश्च नवति मृतस्य च परनवे धर्मो नवति, ॥२३१ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy