SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश) ॥ १२८ ॥ www.kobatirth.org ______ ॥ मूलम् ॥ - सीह गिरिसुसीलाएं । जहं गुरुवयणसद्दहंताणं ॥ वइरो किर दाही | वायत्ति न विकोविचं वय || ३ || व्याख्या -' सीदगिरि इति ' सिंहगिरिनामाचार्यस्तेषां सुशिष्या विनीतशिष्यास्तेषां नई कल्याणं जवतु ? कीदृशानां ? 'गुरुवयल सद्ददंताणं इति ' गुरुवचनं श्रदधतां, किं तचनमित्याह - ' वइरो इति ' वज्रनामा शिष्यः ' किर इति' निश्चयेन जवतां वाचनां सिद्धांतपाठन रूपां दास्यति, इति गुरुवचनं 6 न विकोवि ति ' नाऽसत्यं कृतं किमयमस्माकं वाचनां दास्यतीति न विमृष्टमित्यर्थः || थानकं कथ्यते ३ || अत्र क Acharya Shri Kallashsagarsuri Gyanmandir पूर्वोक्ता वज्रस्वामिनो बाल्ये पदानुसारिएलीलब्धिबलेन समधीतसाध्वी मुखश्रुतैकादशांअष्टवर्षमाणा गुरुनिर्दोक्षिता गुरुनिः सार्द्धं विहरंतिस्म. एकदा वज्रस्वामिनमुपाश्रये मुक्त्वा सर्वसाधवो गोचर्या निर्गताः, पश्चात्स वज्जनामा मुनिः सर्वेषामुपधीन प्रत्येकं पंक्तौ संस्थाप्य तेषु यतिस्थापनां कृत्वा, स्वयं च मध्ये स्थित्वा महता शब्देन तेषामाचारांगादि पाठयति एतदवसरे स्थं मिलात्सूरयः समागताः, मुश्तिकपाटमुपाश्रयं दृष्ट्वा गुरुनिः प्रवन्न For Private And Personal मालाटी. ॥२२८॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy