SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ॥ २०॥ त्वेन सिद्धिं गतः, तदवसरे काटनारनिपतनोवितशब्दतो नयातुरेण पक्षिणा सर्वेऽपि यवा नजीर्णाः, तान् दृष्ट्वा जीतः स्वर्णकारो व्यचिंतयत् दा हा अधममाचरितं मया, श्रेणिकजामाता मेतार्यनामा मुनिनिहतो मया, यद्ययं राजा ज्ञास्यति तदा मां सकुटुंबं हनिष्यतीति नयतो नगवतः समीपे कुटुंबसहितेन तेन चारित्रं गृहीतं. चारित्रं प्रपाल्य स्वपापान्यालोव्य स सजति जगाम. एवमन्येनापि संयमवता कमा विधेयेत्युपदेशः ॥ इति पंचविंशतितमः संबंधः॥ २५ ॥ ॥ मूलम् ॥ जो चंदणेण बाहुं । आलिंपई वासिणावि तळे ॥ संधुण जो व निंद। महरिसिणो तब समन्नावा ॥ ए२ ॥ व्याख्या-'जो चंदणेणेति' यः कश्चिनक्या चं. दनेन गोशीर्षादिना बाहुं स्वभुजमालिंपयति विलेपयति, अश्रवा अवशेन 'वासिणावित्ति' वास्या वृत्तन्निदाशस्त्रेण · तन्चेति ' तक्ष्णोति, अथवा यः कोऽपि संस्तौति, स्तुतिं करोति, यः कोऽपि निंदां करोति, महर्षयो महापुरुषास्तत्र समन्नावा नवंति, शत्रुमित्रयोरुपरि समचित्ता लवंतीत्यर्थः ॥ ए२ ॥ ॥२७॥ * For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy