SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ११॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 36 न । न य सो मसावि परिकुविन || १ || व्याख्या -' सीसा इति सीसवेढे ति आईच वर्धा वेष्टनेन शिरसि मस्तके वेष्टिते सति, तदाईचर्मणि शुष्के सति प्रक्षिणी लोच'निगालीति निर्गत्य पतिते, प्राकृतत्वाद् द्वित्वार्थे बहुवचनं कस्य ? मेतार्यस्य मेतार्यनाम्नो मुनेः संबंधिनी, कीदृशस्य जगवतः पूज्यस्य; न च स मेतार्यनामा मुनिर्मनागपि लवलेशमात्रमपि स्वर्णकारोपरि कुपितः, न क्रोधं प्राप्तः, एवमन्येनापि कमा विधेयेत्युपदेशः ॥ ९१ ॥ अत्र कथानकं साकेतपुरे चंशवतंसको राजाऽतीवधार्मिकः, तङ्गृहे सुदर्शना कुहिसमुद्भूतौ सागरचंदनामानौ पुत्रौ तयोर्मध्ये मुख्यस्य युवराजपदं दत्तं द्वितीयस्य चोज्जयिनीराज्यं दत्तं; अन्या प्रियदर्शना राशी, तत्सुतौ गुणचंबालचंज्ञनिधौ, एवं सुतादिभिः परिवृतो राजा राज्यं करोति. अथैकदा गृहीतपौषधत्रतो राजा रात्रौ कस्मिन्नप्येकांतवासे यावदयं समीपस्थो दीपो ज्वलति तावन्मया प्रतिमया स्थेयमित्यनिग्रहवान् स्थितः, तदवसरेऽनभिज्ञाततदाशया का - चिद्दासी तत्र तैलमापूरयामास वहुकालमवस्थानेन शिरोवेदनया मृतोऽसौ गतो देवलोकं, For Private And Personal मालाटी. ॥ २१५ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy