SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir पदेश- ॥१७॥ ॥ मूलम् ॥-नच्छुट्टसरीरघरा । अन्नो जीवो सरीरमन्नंति ॥ धम्मस्स कारणे सुवि- मालाटी. दिया सरीरंपि उति ॥ २५ ॥ व्याख्या-'नच्छुढेति' उत्सृष्टं त्यक्तं शरीररूपं गृहं यैस्ते, त्यक्तदेहमोहा इत्यर्थः, कथं त्यक्तशरीरगृहाः? अयं जीवोऽन्यो निन्नः, इदं शरीरमपि चान्यनिन्नमिति. अनया बुद्ध्या, एकन्नविक एवायं देहजीवसंबंध इत्यर्थः, अतः कारणात्सुविहिता धर्मस्य कारणे धर्मनिमित्तमित्यर्थः; शरीरमपि त्यति, धर्मस्त्यक्तः पुनरवाप्तुं उर्लनः, प्राणास्तु जन्मनि जन्मनीति प्राणनंगेऽपि धर्मो न त्याज्य इति नावः ॥ ७॥ ॥ मूलम् ॥-एगदिवसंपि जीवो । पबन्जमुवागन अनन्नमणो ॥ जशवि न पाव मुरकं । अवस्स वेमाणिन हो ॥ ए ॥ व्याख्या-'एगदिवसमिति' अथ चारित्रधर्मफलमाह-एकदिवसमपि एकदिनं यावदपि प्रव्रज्यामुपागतः प्रतिपन्नः, अनन्यमना निश्चलचि.) न एतादृशो यद्यपि संहननकालाद्यन्नावे मोदं निर्वाणं न प्राप्नोति, तविश्यं निश्चयेन स ॥१०॥ । वैमानिको नवत्येव. ॥ ए॥ ॥ मूलम् ।।-सीसावेढेण सिरंसि (वेढिए निग्गयाणि अजीणि ॥ मेअन्जस्स लगव For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy