SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, नपदेश- तद् दृष्ट्वा सागरचंडेय चिंतितं कृत्रिमोऽयं देहसंबंधो यत्प्रातर्विलोक्यते तन मध्याह्ने, यन्म- TA ध्याह्ने तन्न निशायां, विनश्यति प्रतिक्षणं, कीयते चायुर्वायुविधूतपत्रसदृशं, यउक्तं-आदि॥२॥ त्यस्य गतागतैरहरहः संकोयते जीवितं । व्यापारैर्बहुकार्यन्नारगुरुन्निः कालो न विज्ञायते ॥ दृष्ट्वा जन्मजरा विपत्तिमरणं त्रासश्च नोत्पद्यते । पीत्वा मोहमयी प्रमादमदिरामुन्मत्तन्नूतं जगत् ॥१॥ इत्यादि संविग्नचित्तो राज्यपराङ्मुखोऽपि, विमात्रा मम सुतोऽधुना राज्यन्नारोहनाऽसमर्थस्ततो गृहाणेमां राज्यधुर मिति बलात्कारेण सागरचंशे राज्ये स्थापितो वि. रक्तमनसा राज्यं पालयति; क्रमेण ऋद्ध्या यशोनिचोजितं तं दृष्ट्वा विमात्रा धर्मनायतेस्म, सा प्रतिदिनमीयां करोति, उलमन्वेषयति च. एकदा क्रीमार्थ वनं गताय राझे तन्मात्रा मोदको दास्या हस्ते प्रेषितो, गचंती तां दासीमाहूय विमात्रा पृष्टं किमेतदिति ? तयोक्तं नृपाथै मोदकं गृहीत्वा गामि, तयोक्तं विलो- कयामि कीदृशोऽयं ! तयापि दत्तः, तं विषमिश्रकरेण सम्यक् स्पृष्ट्वा पश्चादर्पितः, तं गृही. त्वा सापि नृपांतिकमागता, पुरतो मुमोच, गृहीतो नृपेणापि हृन्मोदकोऽसौ मोदकः, तदेव ॥२०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy