________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश
मालाटी.
॥२०७॥
त् ? गुरुसमीपे वसतस्तस्य न किंचिदपि फलमित्यर्थः ॥ ५ ॥
॥ मूलम् ॥–रुस चोजतो । वह अहिएण अणुसयं नगिन ॥ न य कहिहिं करणिज्जे । गुरुस्त आलो न सो सोसो ॥ ७६ ॥ व्याख्या—'रुस इति ' ' चोजतो इ. ति' गुरुणा प्रेर्यमाणो — रुसइत्ति ' रोषं करोति, वदति धारयति हृदयेन अनुशयं क्रोधं नणितो जल्पितः सन्, 'नयति ' न च कस्मिन्नपि करगिजे इति ' कार्ये समायाति, ए. तादृशो उर्विनीतो गुरोः 'आलोनि' आलरूपो ज्ञेयः, स शिष्यो न शिष्यो, ग्रहणानावादित्यर्थः ॥ ७६ ॥
॥ मूलम् ।।-नविलणसूअणपरि-नवेहिं अश्नशियदुष्ठन्नणिएहि ॥ सत्तादिया सुविदिया । न चेव निंदंति मुहरागं ॥ ७७ ॥ व्याख्या-नविल्लण इति' नवेगप्रापणं, सूचनं दोषाणां वचनेन प्रकटीकरणं, परिनवस्तर्जनं, एतेषां इंधः, तैः, 'प्रश्नणियत्ति ' अति- शिकावचनानि दुष्टनणितानि कर्कशनाषणानि, तैः कृत्वा सत्वाधिकाः क्रोधादिजयसमर्थाः सुविहिताः सुशिष्याः, 'न चेवत्ति' नैव मुखरागं निंदति, कालमुखा न लवंतीत्यर्थः, ।
॥२७॥
For Private And Personal