SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश मालाटी. ॥२०७॥ त् ? गुरुसमीपे वसतस्तस्य न किंचिदपि फलमित्यर्थः ॥ ५ ॥ ॥ मूलम् ॥–रुस चोजतो । वह अहिएण अणुसयं नगिन ॥ न य कहिहिं करणिज्जे । गुरुस्त आलो न सो सोसो ॥ ७६ ॥ व्याख्या—'रुस इति ' ' चोजतो इ. ति' गुरुणा प्रेर्यमाणो — रुसइत्ति ' रोषं करोति, वदति धारयति हृदयेन अनुशयं क्रोधं नणितो जल्पितः सन्, 'नयति ' न च कस्मिन्नपि करगिजे इति ' कार्ये समायाति, ए. तादृशो उर्विनीतो गुरोः 'आलोनि' आलरूपो ज्ञेयः, स शिष्यो न शिष्यो, ग्रहणानावादित्यर्थः ॥ ७६ ॥ ॥ मूलम् ।।-नविलणसूअणपरि-नवेहिं अश्नशियदुष्ठन्नणिएहि ॥ सत्तादिया सुविदिया । न चेव निंदंति मुहरागं ॥ ७७ ॥ व्याख्या-नविल्लण इति' नवेगप्रापणं, सूचनं दोषाणां वचनेन प्रकटीकरणं, परिनवस्तर्जनं, एतेषां इंधः, तैः, 'प्रश्नणियत्ति ' अति- शिकावचनानि दुष्टनणितानि कर्कशनाषणानि, तैः कृत्वा सत्वाधिकाः क्रोधादिजयसमर्थाः सुविहिताः सुशिष्याः, 'न चेवत्ति' नैव मुखरागं निंदति, कालमुखा न लवंतीत्यर्थः, । ॥२७॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy