SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश- ॥ मूलम् ।।-मासिगोवि अवमाण-वंचणा ते परस्त न करंति ॥ सुहउरकगिरण- मालाटी. । साढू न अहिवगंन्नीरा ॥ ७० ॥ व्याख्या-'माणंसिणो इति' इंशदिन्निर्मानिताःसं॥०॥ तोऽपि, परस्याऽपराधकारिणोऽपि अमाने वंचनां ते प्रसिक्षाः साधवो न कुर्वति. सुखं पुण्य कर्म, दुःखं पापकर्म, तयोगिरण, इति बेदनार्थ साधवो यतय नदधिरिव गंजीरा नवंति ॥ ॥ मूलम् ॥-मना निहुअसहावा । हासदव विवजिया विगहमुक्का ॥ असमंजसमबहुअं । न नणंति अपुलिया साहू ॥ ए ॥ व्याख्या- मना इति' सुकुमाला अहंकाररहिताः, निनृतस्वन्नावाः शांतस्वन्नावाः, हासः सामान्येन हसनं, दवं परेषामाकर रणं, तान्यां वर्जिताः ‘विगहमुक्का इति' विकथा देशराजन्नक्तस्त्रीकथास्तान्यो मुक्ताः, ए. तादृशा असमंजसमसंबहमतिबहुकमतिप्रचुरं साधवोऽपृष्टाः संतो न नरांति न जल्पंति, पृ. अष्टा अपि कीदृशं जल्पंतीत्याह ॥ उए । ॥ ॥ ॥ मूलम् ॥–महुरं निनणं श्रीवं । कज्जावमिश्र अगवियमतुळ ॥ पुत्विं मए संकलिअं। नणंति जं धम्मसंजुत्तं ॥ ७० ॥ व्याख्या—'महुरं इति' मधुरं मिष्टं परेषां हर्षोत्पादकं, For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy