SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२०६॥ स्तांस्तान् दोषान् स्वयं प्राप्नोति, इति हेतोः परपरिवादिपुमान् ‘अपिलो इति ' अप्रेक्ष्योऽ- दर्शनीयः ॥ ३ ॥ ॥ मूलम् ॥–श्रज्ञा सिद्दप्पेही । अवनवाई सयंमई चवला ॥ वंका कोहणसीला । सी. सा नवेगा गुरुणो ॥ ४ ॥ व्याख्या-श्रा इति ' स्तब्धा अनम्राः, विशन्वेषिणः, अ. वर्णवादिनोऽवर्णनाषणतत्पराः, ' सयंमति' स्वयंमताः स्वेवाचारिणः, चपलस्वन्नावाः, व. क्राः 'कोहणसीला इति' क्रोधस्वन्नावाः, एतादृशाः शिष्याः ‘नवेगा इति' नगिकार. का गुरूणां नवंति ॥ ॥ ॥ मूलम् ॥-जस्स गुरुंमि न जत्ती । न य बहुमाणो न गनरवं न नयं ॥ नवि लज्जा नवि नेहो । गुरुकुलवासेण किं तस्स ॥ ७५ ॥ व्याख्या- जस्सेति ' यस्य शिष्यस्य गुरौ नक्तिर्विनयो न, गुरुं दृष्ट्वा योऽन्युबानासनप्रदानादिविनयं न करोतीत्यर्थः, यस्य शिष्यस्य च गुरौ बहुमानोऽन्यंतरा नक्तिर्नास्ति, यस्य गुरौ गौरवं न, यस्य गुरोर्नयं न, यस्य मनसि गुरोर्लज्जा नैव, यस्य गुरोरुपरि न हस्तस्य ऽविनीतस्य शिष्यस्य गुरुकुलवासेन किं स्या ॥२६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy