________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
मालाटी.
नपदेवार तमो गृहे तिष्टति. जयंतश्रीः कथयति, सावधानाः गणुत?
नरतकेत्रे लक्ष्मीपुरनगरे नयसारनामा राजा राज्यं करोति, स राजा गीतकानाटि॥१३५॥ कप्रहेलिकांतापिकादिष्वतीवनिपुणः, नवीनकथाश्रवणरसिकः प्रत्यहं नवीनां नवीनां वाता
जनमुखात् शृणोति. एकदा तेन राज्ञा नगरे पटहो वादितो यत्सर्वैरपि लोकैर्वारकेण राझोग्रे नवीना कथा कथनीया. एतशझो वाक्यं श्रुत्वा यस्य वारकः समायाति स राझो ग्रेगत्वा कथां कथयति. एकदावसरे एकस्य ब्राह्मणस्य वारकः समायातः, स ब्राह्मणोऽतीवमूर्खराट् कयां वक्तुं न जानाति. तद्गृहे एका पुत्री वर्तते, साऽतीवचतुरा, तया पितुरुक्तं त्वं नि. श्चिंतो नव ? अहं राझोऽग्रे गत्वा नवीनां कयां कथयिष्यामीति राझोऽग्रे गता, राझा पृष्टं
नो पुत्रि! कयां कथय ? यथा मन्मनोरंजनं जायते. ब्राह्मणपुच्या कश्रितं हे राजन् ! स्वा- नुनूतामेव वार्ती कश्रयामि, सावधानतया शृणु ? हे स्वामिन्नहं पितृगृहे नवयौवनवती जा
ता, तदा पित्रा सदृशकुलोत्पन्नेन ब्राह्मणपुत्रेण साई मदीयो विवाहो मेलितः स नवीनमेलितविवाहो मदीयो नर्ता मदीयरूपविलोकनार्थ मद्गृहे समायातः, तस्मिन्नवसरे मे मा.
॥१५॥
For Private And Personal