SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी. नपदेवार तमो गृहे तिष्टति. जयंतश्रीः कथयति, सावधानाः गणुत? नरतकेत्रे लक्ष्मीपुरनगरे नयसारनामा राजा राज्यं करोति, स राजा गीतकानाटि॥१३५॥ कप्रहेलिकांतापिकादिष्वतीवनिपुणः, नवीनकथाश्रवणरसिकः प्रत्यहं नवीनां नवीनां वाता जनमुखात् शृणोति. एकदा तेन राज्ञा नगरे पटहो वादितो यत्सर्वैरपि लोकैर्वारकेण राझोग्रे नवीना कथा कथनीया. एतशझो वाक्यं श्रुत्वा यस्य वारकः समायाति स राझो ग्रेगत्वा कथां कथयति. एकदावसरे एकस्य ब्राह्मणस्य वारकः समायातः, स ब्राह्मणोऽतीवमूर्खराट् कयां वक्तुं न जानाति. तद्गृहे एका पुत्री वर्तते, साऽतीवचतुरा, तया पितुरुक्तं त्वं नि. श्चिंतो नव ? अहं राझोऽग्रे गत्वा नवीनां कयां कथयिष्यामीति राझोऽग्रे गता, राझा पृष्टं नो पुत्रि! कयां कथय ? यथा मन्मनोरंजनं जायते. ब्राह्मणपुच्या कश्रितं हे राजन् ! स्वा- नुनूतामेव वार्ती कश्रयामि, सावधानतया शृणु ? हे स्वामिन्नहं पितृगृहे नवयौवनवती जा ता, तदा पित्रा सदृशकुलोत्पन्नेन ब्राह्मणपुत्रेण साई मदीयो विवाहो मेलितः स नवीनमेलितविवाहो मदीयो नर्ता मदीयरूपविलोकनार्थ मद्गृहे समायातः, तस्मिन्नवसरे मे मा. ॥१५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy