SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥१३६॥ तापितरौ क्षेत्रं गतौ; अहमेकाकिनी गृहे स्थिता. मालाटी. मया सम्यक् स्नानन्नोजनादिना स नर्ताऽतीवसंतोषितः, सोऽपि नर्ता मदीयमनुतं रूपं दृष्ट्वाऽतीवकामज्वरपीमितो जातः, पक्ष्यकोपरि स्थितोंगमोटनं करोति, सरागवचनं वदति, पुनः पुनर्मामवलोकयति. मया तदीयोऽन्निप्रायो ज्ञातः, तदा मया कथितं नो कांत! त्वरा) न विधेया, पाणिग्रहणं विना विषयादिकृत्यं न नवति. अतिबुभुक्षितोऽपि पुमान किं करहयेन भुक्ते ? ततोऽधुना विषयसेवनं न युक्तमेवेति मदीयवाक्यं श्रुत्वाऽतीवकामातुरस्य तस्य कुतौ शूलं समुत्पन्नं, तेन व्याधिना च स मदीयो नर्ता मृतः, तदा मया स गृहमध्ये नूमौर निक्षिप्तः, केनापि न ज्ञातं, मात्रा पित्रापि न ज्ञातं. हे स्वामिनियं मदीयाऽनुन्नता वार्ता की श्रिता. तां श्रुत्वा राजातीवसंतुष्टो जातः, सा कन्या गृहे समायाता. जयंतश्रीः कथयति य. था तया कल्पितवार्नया राझो मनो रंजितं, तत्त्वमप्यस्माकं मनो रंजयसि, परंतु मिथ्यै- ॥१३६ ॥ वेयं प्रवृत्तिः, अतो यः स्वकीयं चरणं विचार्य धरिष्यति तस्य लज्जा स्थास्यति, अतो हे स्वा. मिन भुक्तनोगी नूत्वा पश्चाच्चारित्रं गृहीत्वाऽात्मार्थः साधनीयः ॥ इति ब्राह्मणपुत्रीदृष्टांतः॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy