SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१३॥ तं मांसपिंडं गृहीत्वा बहिरागत्यैवं वदति ‘मा साहसं कुर्यात् ' एवं स वदति परं करोति. पक्षिनिर्वारितोऽपि मांसलोलुपी पुनःपुनर्देष्ट्रायां प्रविशति, स पदी व्याघेण कवलित इति मासाहसपकिदृष्टांतः ॥ जंबूकुमारः कथयति धर्ममित्रमेव शरण रक्षति, यथा प्रधानस्य धममित्रेण साहाय्यं दत्तं. दृष्टांतश्चायं-सुग्रीवपुरे जितशत्रुराजा, सुबुद्धिश्च मंत्री, तस्य त्रीणि मित्राणि, एको नित्यमित्रः, हितीयः पर्वमित्रस्तृतीयस्तु जूहामित्रः, इत्यवगतमेतत्. तदु. परि श्लोकोऽयं-नित्यमित्रसमो देहः । स्वजनाः पर्वसन्निन्नाः । जुहारमित्रसमो शेयो। ध. मः परमबांधवः ॥ १ ॥ इति मित्रत्रयदृष्टांतः ॥ इति सप्तमी कथा ॥ अथ धनावहश्रेष्टिनः पुत्री जयंतश्रीनामा स्वं नारं विझपयति. हे स्वामिन् कोऽयं वचनविवादः? नवनिः साकं नवपरिणीतानामस्माकं वक्तुं न युक्तं, परं किं कल्पितवार्नया विप्रतारयसि ? नवनिर्या याः कथाः कथितास्ताः सर्वा अपि कल्पिता एव, यथा ब्राह्मणपु. ध्या कल्पितवार्तया राझो मनो रंजितं, तथा त्वमप्यस्माकं कल्पितवा निर्मनोरंजनं करोषि. तस्मिन्नवसरे सर्वानिरपि कथितं, नो जयंतश्री तां कथां कश्रय? यां कथां श्रुत्वा प्रिय ॥१३४ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy