SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० २५१ र्गः षोकश पोकश निर्गुणिताः षट्पंचाशदधिके द्वे शते २५६, एष तृतीयो वर्गः स्यापि राशेरनेनैव राशिना गुणने जातं पंचषष्टिसहस्राणि पंचशतानि षट्त्रिंशदधिकानि ६५५३६, चिंता. एषश्चतुर्थी वर्ग:. अयमपि राशिरनेनैव राशिना गुण्यते, जातमेकोनत्रिंशदधिकानि चार कोटिशतानि, एकोनपंचाशलाः सप्तषष्टिसहस्रा द्वे शते पणवत्यधिके ४२७५७६१२९७६, एष पंचमो वर्गः अयं च पृथग् धियते, अस्मिन् राशावनेनैव राणिना गुणिते जातमेकं लक्ष् चतुरशीतिसहस्राश्चत्वारि शतानि सप्तषष्ट्यधिकानि कोटाकोटिनां चतुश्चत्वारिंशलकाः सप्तसहस्रास्त्रीणि शतानि सप्तत्यधिकानि कोटीनां पंचनवतिर्लदा एकपंचाशत्सहस्राः पट्ातानि षोमशोत्तराणि १८४४६०४४०१३०५२१६१६. एष षष्ठो वर्गः अयं च पृथग् धृतेन पंचवर्गेण गुण्यते, जातं १९१२८१६२५१४२६४३३७५०३५४३०५०३३६. अयं च कोटाकोट्यादिप्रकारेण वक्तुं न शक्यत इत्यंकत एवं लिखितः अथांकगाथा - सत्तेव य कामी । लरका बाणवई सदस्य वीसा ॥ एगं सयं च जाएद । नरं कोकाकोमी कोमीणं ॥ १ ॥ वात्रि atid | कावन्नं हवंति लकाई ॥ बायाली ससहस्सा । उच्चसया को मिकोमीणं ॥ २ ॥ ते For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy