SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप चिंता ॥ बालीस कोमी । सत्तत्तीसं तहेव लकाई॥ एगुणसठिसहस्सा । तिन्निसया मणुसकोमीणां ॥३॥ चउपन्नं कोमी । लका गुणयाल सस्स पलासा ॥ तिलि सया बत्तीसा । सन्ना गप्नयमणुस्साणं ॥ ४॥ एतावंतो जघन्यतोऽपि मनुष्याः. तथा चानुयोगटारसूत्रं-जहन्नप२५५ ए मणुस्ता संखिज्जा कोमाकोमी हुंति, जमलपयस्स उवरिं, चउजमलपयस्स हिठ्ठा, अ. हवणं बटो वग्गो, पंचमवग्गपमुप्पन्नो, अहवा बन्नउ व्यणादारासित्ति. ननूस्कृष्टतस्तेऽसं. ख्येया अपि नविष्यंतीयाह-उत्कृष्टपदे यदाजितनाथवारक व सर्वत्रापि मनुष्यदेत्रे सामस्त्येन चिंतमाना मनुष्याः सर्वोत्कृष्टा जति तदानीमपि मनुजाः संख्पेयाः कोटिकोटयो नवंति. संख्येयकोटिकोटित्वं च जघन्यपदेऽप्यस्ति, परं तस्मादिदं बृहत्तरमवसेयं, संख्येयकस्य संख्येयनेदनिन्नत्वात्. ततः स्थितमेतत् , मनुष्या जघन्यत उत्कृष्टतश्च संख्येयत्वात्स्तोका एव. ॥ १० ॥ ननु संमूर्बिममीलनेन मनुष्या अप्यसंख्येयाः स्युस्तेषां श्रेण्यसंख्येय नागवर्तिनभःप्रदेशराशिप्रमाणत्वादत आह ॥ मूलम् ॥-जीवियमईहिं तणुया-मुछिममणुया निगोयजीवव ॥ तम्हा श्ह अ-|| For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy