SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता २५० . तियचोऽनंता उक्ताः, वनस्पतिजीवानामनंतलोकाकाशप्रदेशप्रमाणत्वात्. देवा नैरयिकाश्चा संख्येयाः यतः प्रतरासंख्येयतमनागवर्तिश्रेण्याकाशप्रदेशरा शिप्रमाणा देवाः, तथांगुलमात्रदेत्रप्रदेशराशेः प्रथमे वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिनवति तावत्प्रमाणासु श्रेणिषु यावंत आकाशप्रदेशास्तावत्प्रमाणाश्च नैरयिका मनुष्याः पुनस्तत्र संख्येया एव पविताः, अत एव ज्ञायतेऽमी सर्वोत्तमा इति. सर्वसारस्य वस्तुनः शेषजातीयवस्त्वपे. दया स्तोकस्यैव प्राप्यमाणत्वादिति गाथार्थः ॥ ए ॥ स्तोकत्वमेव व्यनक्ति ॥ मूलम् ॥–ठो वग्गो पंचम-ग्गगुणोतित्तिया जहन्नेणं ॥ उक्कोसपए मणुका । संखिजा कोमाकोमी ॥ १० ॥ व्याख्या-इह मनुष्याणां प्रमाणं द्विधा, जघन्यत उत्कृष्टतश्च. तत्र यदा सर्वत्रापि मनुष्यक्षेत्रे मनुष्याः कालानुनावेन स्तोकाः स्युस्तदा कियंत उच्यते -षष्टो वर्गः पंचमवर्गगुणः सन् यावान् जायते तावंतो जघन्येन मनुष्याः-इह राशेस्तेनैव राशिना गुणनं वर्ग उच्यते, एकस्य च वगों न नवति, एकेन गुणितं तदेव नवतीति व. || चनात्. ततो विकस्य वर्गश्चत्वारः, ४. चत्वार चतुर्निगुणिताः षोमश, १६, एष द्वितीयो व- || For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy