SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० कैकस्यापि सूक्ष्मा निकायिकस्यासंख्योत्सर्पिण्यवसर्पिणीरूपायाः काय स्थितेरुक्तत्वात्. ततोऽप्यः । नुनागबंधाध्यवसायस्थानान्यसंख्येयगुणानि, कायस्थित्यामसंख्येयानां स्थितिबंधानां नावात्. चिंता एकैकस्मिंश्च स्थितिवंधेऽसंख्येयानामनुनागबंधाध्यवसायस्थानानां सनावात् , संयमस्थाना२४३ न्यप्यनुनागवंधाध्यवसायस्थानैस्तुल्यान्येव, तत्र यदैककस्मिन्ननुनागबंधाध्यवसायस्थाने क्र. मेणोत्क्रमेण वा नियमाणो जंतुः सर्वाण्यप्येतानि स्पृशति तदा बादरपुशलपरावर्तः. यदा तु येनैव विशुभविशुद्धतमादिक्रमेण व्यवस्थितान्येतान्यनुनागबंधाध्यवसायस्थानानि तेनैव क्रमेण नानानवनियमाणः सर्वाण्यपि स्पृशति, व्यवहितानि तु स्पष्टान्यपि न गण्यते तदा सू. क्ष्मो लावपुलपरावर्तः. ॥४॥ तदेवमनादिनिगोदवासमुपदर्याथ ततो निर्गतस्य जं. तोः स्वरूपमाह ॥ मूलम् ॥-कह कहवि त मुक्को । निगोयश्रयसंकलाश्गहिलोब ।। अश्गदणे नवगहणे । जमइ जिउ विविहवेसेहिं ॥ ५॥ व्याख्या-ततो निगोदवासानंतरं, निगोदा ए. ॥ व सुचिररोधकत्वादय श्रृंखला लोहदाम, तस्याः कथमपि बद्मस्थाल देण प्रकारेण मक्तो For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy