SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ उप० निर्गतो जीवो विविधैः पृथ्व्यप्तेजोवायुवनस्पत्यादिनिरतिगहनेऽत्यंतगुपि नवगहने संसा- || रकांतारे ग्रथिल व ब्रमति. यथा प्रथिलो लोहशृंखलाबकः सुचिरमपि तिष्टति, ततचिंता श्च कथमपि मुक्तो विविधैर्विकलोचितैर्वेषज्रमतीत्यर्थः. ॥ ५॥ अथ यत्र नवे यावंतकालं ब्राम्यति तावंतमाह ॥ मूलम् ॥—साहारणेसुणंतं । संखाश्यं परित्तजोणीसु ॥ तसकाए संखिजं । कालं परियट्टए जीवो ॥६॥ व्याख्या-श्ह ये एकस्मिन् देहे समयनाषया निगोद इति प्रसि ऽनंता जीवाः पूर्वोक्तयुक्त्या संभूय तिष्टंति, ते खलु वनस्पतिकायिकाः साधारणदेहवासिवात्साधारणा इत्युच्यते, एते च सूक्ष्मबादरनेदाद् द्विधा. ये च एकैकस्मिन् देहे एकैकतया वसंति ते जीवाः परित्तयोनयः प्रत्येकयोनयो वाभिधीयंते, ते च पृथ्व्यतेजोवायुवनस्पति नेदारपंचधा. तत्र पृथ्व्यतेजोवायवः सूझ्मा बादराश्च नवंति, प्रत्येकवनस्पतयस्तु बादरा एव, तथा त्रस्यति बुद्धिपूर्वमितश्चलंतीति साहित्रिचतुःपंचेंद्रियन्नेदाच्चतुर्धा. एवं जीवस्वरूपमुपदाथ गाथार्थ उच्यते-स विवक्षितो जीवः साधारणेष्वेव ब्राम्यन् नूयःस्वपि जवेषु नै For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy