SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लपण २४२ 1 पि लोकाकाशप्रदेशान् स्पृशति पूर्वमरणावगाढननःप्रदेशेच्य एकेनापि प्रदेशेन व्यवहितेषु तेष्वेव वा प्रदेशेषु त्रियमाणो न गण्यते तदा सूक्ष्मः पुमलपरावर्तः. कालतस्तु यदोत्सर्पिचिंता एयवसर्पिणीरूपकालचक्रसमयेषु सर्वेष्वपि क्रमेणोत्क्रमेण वानंतानंतैनवैरेको जंतु तो भव ति तदा बादरः पुजलपरावर्तः. यदा पुनरादितोतं यावत्सकलानपि कालचक्रसमयान् प्रथमद्वितीयतृतीयादिसमयक्रमेणाव्यवहितानेव नानामरणैर्जीवः स्पृशति तदा सूक्मपुजलपरावर्तः. श्ह विवक्षितमरणसमयादेकेनापि समयेन व्यवहितेषु तेष्वेव वा समयेषु म्रियमाणो न गण्यते. अथ लावतः पुमलपरावर्त उच्यते द ये एकस्मिन् समये सूक्ष्मा निकायिका जीवा उत्पद्यते तेऽसंख्यलोकाकाशप्रदेशराशिप्रमाणास्तेज्यस्तु सूमाग्निकायिकाः सर्वेऽप्यसंख्यगुणाः, यत एकः सूक्ष्माग्निकायिकोंतर्मुहूर्त जीवति, सर्वसूक्ष्मजीवानामेतावन्मात्रायुष्कत्वात्. तस्मिंश्चांतर्मुहर्ते ये समयास्तेषु प्रत्येकमसंख्यलोकाकाशप्रदेशप्रमाणाः सूक्ष्माग्निकायिका उत्पद्यते, अतः सिकं. एकसमयजेन्यः सू|| माग्निकायिकेन्यः सर्वेषां तेषामसंख्येयगुणत्वं, तेन्योऽपि तेषां काय स्थितिरसंख्येयगुणा, ए-|| For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy