SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिंता २४१ विषमतमतमःपूरितेऽपि चारकगृहे राजानुरोधात्सु चिरमवतिष्टते, तथा कर्मपरवशः प्राण्यनंतानंतजंतुसंघट्टकष्टेष्वपि निगोदेवनंतान पुनलपरावर्तानिति जावः. अथ कोऽयं पुगगलपरावर्त इत्युच्यते-ह यदा सर्वलोकवर्तिनः सर्वानपि पुजलान् संसारे संसरन्नेको जीवोऽनंतानंतैर्नवैरौदारिकवैक्रियतैजसकार्मणजापानपानमनोरूपतया परिणमय्य मुंचति तदासौ पुस्लपरावर्त इत्युच्यते. अन्ये वाचार्या अव्यदेवकालनावनेदाचतुर्धा पुजलपरावर्तमाहुः. अयं चैकैकोऽपि द्विधा, बादरः सूक्ष्मश्चेति, तत्र यदा संसारे ब्राम्यतैकेन जीवेन सर्वेऽपि पुजलाः सामान्येनौदारिकवैक्रियतैजसकार्मणशरीररूपतया परिणमय्य मुच्यते तदा अव्यतो बादरः पुजलपरावर्तः, यदा तूक्तशरीरचतुष्टयमध्ये प्रत्येकमेकैकशरीररूपतया सर्वेऽपि पुजवाः परिणमय्य विसृज्यंते, विवक्षितशरीराबेषशरीररूपतया परिणमिता न गण्यते तदा द्रव्यतः सूक्ष्मोऽसौ नवति. देवतस्त्वनंतानंतैवैर्निरंतरेषु व्यवहितेषु वान्यान्याकाशप्रदेशेषु क्रियमाणो यदा सर्वानपि लोकाकाशप्रदेशान् स्पृशति तदा बादरपुजलपरावर्तः. यदा पुनर्येष्वाकाशप्रदेशेष्वेकदा मृतस्तेषामेवानंतरेष्वन्यान्येष्वाकाशप्रदेशेषु म्रियमाणो नानालवैः सर्वान For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy