SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० । तच्चेष्टितं दष्टा-धरोऽपि दमापतिः क्रुधा ॥ तन्मूलस्थान जिज्ञासुः । प्रतिचक्रे न किंचन ॥ २५ ॥ पेटा उवाह वाहीक । श्व तास्तनिरा नृपः ॥ कार्यसिध्ध्यै शग दस्यो-रपि दास्यं प्रकुर्वते ॥ २६ ॥ नूपेनानुगतश्चौरो । निर्गत्य नगराइहिः ॥ क्रीमास्थानं यमस्येव । जीर्णोद्या२६ नं रयादयात् ॥ २७ ॥ तत्र नानानिकुंजांतः । शिलाछन्नमुखं सुख ॥ स नूमिगृहमुद्घाट्य । विवेश सह भूजुजा ॥ २७ ॥ तत्रापश्यत्कनीमेकां । नूपो रूपवतीं पुरः ॥ सर्वा अपि तिथी राकाः । कुर्वती स्वमुखेंदुना ॥ ए॥ तद्दर्शनसुधाकुंग-क्रीमया प्राप भूपतिः ॥ विहारलारजं खेदं । वमन् समधिकं सुखं ॥ ३० ॥ न वयं तस्करा एत-त्तव दौःस्थ्यनिदो कृतं ॥ तन्मुंच जारमित्युक्त-स्तेन पेटां नृपोऽमुचत् ॥ ३१ ॥ खसारं तत्समादाय । खसारं तां मलिम्बुचः ॥ दालयास्यातिथेः पादा-वित्यादिक्षदलदधीः ॥ ३५ ॥ क्रोयनिर्जितकृत्याशा । दुःकृत्याचरणे रता ॥ उपकूपतटं भूप—स्यासनं समतिष्टिपत् ॥ ३३ ॥ तत्रासीनस्य सा राज्ञः । काल यंती मृत पदौ ॥ विचदणा लदयंती । लक्षणानि व्यनावयत् ॥ ३४ ॥ निपात्यंतेस्म कूपेऽ॥ स्मिन् । ये पुरा तेऽपरे जनाः ॥ अयं लोकोत्तरः कोऽपि । पुनर्नरशिरोमणिः ॥ ३५ ॥ देया || For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy