SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० जातां धृतिः ॥ इत्युक्त्वा बहुमानेन । व्यसृजन्नागरान्नृपः ॥ १४ ॥ स्वयं च सायमा धाय । सहायमिव साहसं ॥ नीलांबरधरो ध्वांता - धिदैवत मित्राचलत् ॥ १५ ॥ मन् पुरेचिंता || Sजितो वहां चक्रे वक्रेण चक्षुषा ॥ चौरं कापि न तु प्राप । दमापः पापमिवोत्तमे ॥ १६ ॥ [ १२५ मंत्रमं श्रमा खिन्न मना देवकुले कचित् ॥ अनाथ श्व भूनाथः । शिष्ये कपटनिद्रया ॥ १७ ॥ पापप्रचंमदोर्दको । मंमिकस्तस्कराग्रणीः ॥ तावत्तत्राययौ रक्ष । श्व चाम्यंस्तमोव - लात् ॥ १० ॥ प्रजुः प्रेष्यमित्र क्ष्मापं । घृष्ट्वा सावज्ञमंहिणा ॥ सोऽजागरयडूचे च । कोऽसि त्वमिति दुर्मतिः ॥ १७ ॥ अकालचर्यया चौरं । ज्ञात्वा तं नृपतिः कृती ॥ शाठ्यादूचे जन्म। मdsस्मिन् शयितोऽस्म्यहं ॥ २० ॥ स्नानं कूपेऽशनं सत्रा - गारे स्वापः पुनर्मठे | दिग् दैवं दरिद्राणामपि लोके जिजीविषा ॥ २१ ॥ चौरः प्रोचे मयि प्राप्ते - ऽप्येवं जोः किमु खिद्यसे ॥ हस्तस्थिते सुरमणौ । का दारिद्र्यविहस्तता ॥ २२ ॥ वत्सागढ़ मया साकं । यदि संपदमिसि ॥ इत्युक्त्वा तं सहादाय । सोऽचलबललोचनः ॥ २३ ॥ लक्ष्मी लीलारविंदेऽसौ । कस्यापीयस्य मंदिरे ॥ दत्तखात्रो मणिखणं-पेटाः प्राचीकटद्वहिः ॥ २४ ॥ दृष्ट्वा T For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy