SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नप० कामं निहत्यामुं । लक्षणामुदरं नरिं ॥ पत.का पातकावासे । हा मया विश्ववामया ॥ ३६ ॥ जीवन्नसौ कदापि स्या-न्मम जत पि जाग्यतः ॥ यहा केयं दुराशा मे।क्क घुकी क्व च ना. चिंता स्करः ॥ ३७ ॥ तथापि रक्षणीयोऽयं । माभूजगदनायकं ॥ ततस्तं सा जगौ याहि । याहि जो मा मृथा वृथा ॥ ३० ॥ जिघांसुः समये भूप--श्चौरं शूरामणीरपि ॥ श्रपासरत्ततः स्थाना-त्वरितत्वरितैः पदैः ॥ ३५ ॥ रक्षितोऽयं मया मृत्यो । रक्ष्यं स्वस्याथ दूषणं ॥ध्यात्वेति पूच्चके सापि । गतः सैष ममाग्रतः॥ ४० ॥ प्राप्तोऽहं रे व यासीति । प्रजपंस्तस्कराधमः ॥ कंकखन करे कृत्वा । दधावे तस्य पृष्टतः ॥ ४ ॥ वीदयायातमुदस्त्रं त-मतुलमिव वृश्चिक ॥ चत्वरस्यं शिलास्तंभ-मवष्टंन्य नृपः स्थितः ॥ ४२ ॥ कोपांधितादश्चौरोऽपि । समुपेत्य पु. मानिति ॥ ब्रांत्या खमेन कदली-कांमवत्स्तंत्रमछिनत् ॥ ४३ ॥ तस्मिन्निवृत्ते चौराप्ति-निवृतात्मा नरेश्वरः ॥ निजं निवासमासाद्य । निशाशेषमतीयिवान् ॥ ४४ ॥ क प्रदयामि पुनश्चौर-मिति जातकुतूहलः ॥ राजा विनिययौ राज-पाटिकाव्याजतः प्रगे ॥ ४५ ॥ नृपो ॥ दिक्षु दिपंश्चक्षु-रपश्यत्पश्यतोहरं ॥ तमेव नूनकृत्कर्म । कुर्वाणं दौष्यिकापणे ॥४६॥ राजा For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy