SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० सिकः। कोऽप्यदृश्योंजनादिना ॥ दुर्निक्षेत्र हरत्यस्या-हारं हा रंकवत् दुधा॥ १५ ॥ जोजनावसरेऽन्येद्यु-जुजे नोजनौकसि ॥ श्वदणीकृतेष्टिकाचूर्णं । देपयामास सोऽजितः ॥१३॥ सरसाहारलोनेन । प्राग्वदायातयोस्तयोः ॥ दांचके पदोणं । स तत्र प्रतिबिंबितां ॥१४॥ |-निश्चित्यांजनसिकौ तौ । मंत्री धूम्रमकारयत् ॥ बाष्पायेतेस्म तन्नेत्र । धूमध्यामलिते रयात् ॥ ॥१५॥ धौतेंजनेऽश्रुपूरेण । चाणिक्यस्तावलोकत ॥ दुखावुनयतो नूमी-जुजं सत्वरनोजिनौ ॥ १६ ॥ गुरुणा मोदितौ यत्ना-चाणिक्येन च रोदितौ ॥ तौ जग्मतुर्गुरूपांतं । लजितौ नृपमंदिरात् ॥ १७ ॥ ही व्रतिभ्यां सह न्याद-मिति शूकां दधन्नृपः ॥ मानूछासनहीलेति । चाणिक्येनान्व शिष्यते ॥ १७ ॥ वत्स किं ध्यसे नूयान् । जवतो नवितोदयः ॥ एतत्ते शकुनं साधु । साधुन्यां सह नोजिनः ॥रए ॥ एतौ नूपाल बावर्षी । कुमारब्रह्मचारिणौ॥ ॥ आस्थाप्येकत्र दुःप्रापा । ह्यान्यां किमुत नोजनं ॥ २० ॥ तत्त्वमेव पवित्रोऽसि।महांश्चमहतामपि ॥ एवमालप्य भूपाल–मुपालब्ध गुरून् च सः ॥ १ ॥ बालो न दीक्षते पूज्या ॥। दीदते वा सुशिक्ष्यते ॥ दुःशिक्षितौ जव बिष्या--वपि येनेदृशक्रियौ ॥ २२ ॥ यद्यल्पवय For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy