SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रए६ उप० सोरेतां । दः श्रीगुरवः कलां ॥ तन्मन्ये बालकस्नेहो । गीतार्थेरपि दुस्त्यजः ॥ २३ ॥ गुरु. लब्धावसरोऽवक् । समृके श्रावके त्वयि ॥ यद्यत्कुर्वति नः शिष्या-श्चाणिक्य वल्पमेव तत् चिंता |॥ २४ ॥ अल्पाहारौ शिशू एता-वेवं निर्वहतो यदि ॥ न ते किमियता दान-कीर्तिननर्ति जूतले ॥ २५ ॥ श्ह वां श्रावकं वीक्ष्य । दानकरूपमायितं ॥ प्रादेष्म प्रथमं पूरे । गच्छं. दुर्निक्षसंजवे ॥ २६ ॥ दौःस्थ्यं सुद्धकयोर्वीक्ष्य । स्वकार्पण्यान्न सङासे ।कुरुषे प्रत्युताक्षेप-म. हो तेऽमात्य धृष्टता ॥ २७॥ यहा श्राशचतुर्जग्या । अंत्यो जंगः फलेकथं ॥ कृपणैर्निपुणैः शिक्षा-दणे युष्मादृशैविना ।। श॥ गुरूनचति संपत्ती । ये ते न प्रचुरा नराः ॥ पश्य पू. ऐन शशिना । प्रजाजंगो गुरोः कृतः ॥ श्ए ॥ त्वं योग्योऽसीति चाणिक्य । साक्षेपमुपदिश्यते ॥ वयं सुवर्णमेव स्यात् । घनाघातै पित्तला ॥ ३० ॥ शिष्यावपि गुरुः प्रोचे । युवाज्यां किमिदं कृतं ॥ जति साधवः सत्त्वा-नरणा मरणावधिः ॥ ३१ ॥ चूर्णलक्तं राजनक्तं । निषद्या गृहिनाजनं ॥ अंतरायं च पंचामी । दोषाः किं नात्र वां स्मृताः ॥ ३२ ॥ स्वापराधं त. तः शिष्यो । नत्वाचिदमतां गुरून् ॥ मिथ्यादुष्कृतमाधत्ता-मपुनष्करणेन च ॥ ३३ ॥ चा For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy