SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप० ॥ क्षितितले पंकेन नोन्मीलितं । जातं नित्यधनागमार्थिनिरनारंश्चिरं कर्षकैः॥व्युत्सृष्टा तन| यादिकेऽपि ममता लोकैस्तपः सेवितं । उर्जिदस्य गुरोः प्रबोधपटुता सार्वत्रिकी काचन ॥२॥ उद्दीप्यतेस्म या पूर्व-मौषधैर्विविधैस्तदा ॥ दीप्तायाः स्वयमेवास्या । नानूठांत्यौषधं कुधः । रए४ ॥३॥ यत्किंचिल्लेजिरे नेदं । गौरव्यं गुरवस्तदा ॥ अपत्यप्रणयान्नित्यं । तत्तयोः कुखयोर्ददुः ॥ ४ ॥ तान्यामचिंतयत्पूज्या । वृक्षा देहं हि वार्धकं ॥ अशुश्रुषं पतत्येव । पुराणमिव मं. दिरं ॥ ५॥ सारं ददति नौ निदं । सीदति गुरव स्वयं ॥ पुलिदाब्धिरयं तार्य-स्तत्क या बुद्धिबेमया ॥ ६ ॥ हुं ज्ञातमांजनो योगः। सम्यकपरिचितोऽस्ति नौ ॥ तेनादृश्यतनू नूत्वा-न्यतो जोदावहे क्वचित् ॥ ७॥ तावथांजनमासूत्र्य । तेना दृश्यो दिने दिने॥जुंजानेन समं राज्ञा । मुंजातेस्म सविस्मयं ॥ ७॥ एककुर्दिनरौ जक्ते। जनत्रितयनोजनात्॥दामीबनूव नूपाल-स्त्रपया न जगौ पुनः ॥ ए ॥ नृपं कदापि चाणिक्यो-पृष्ठछत्स कृशोऽसि किं ॥ किं तवाप्यस्ति दुनिदं । किं वा चिंता च काचन॥ १० ॥ नूमानवददद्यश्वो ॥ । जुंजे प्राक्तनमात्रया ॥ परमधात एवाहं । तातोत्तिष्टामि नित्यशः ॥ ११ ॥ मंत्री दथ्यो ध्रुवं For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy