SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपा चिंताoll । व्यनिचारिणी ॥ ५ ॥ महिषीश्वारयामास । तस्य कर्मकरो वने ॥जझे न केवलं नाम्ना । सु जगः कर्मणापि यः॥ ६ ॥ अन्यदा मासि माघे सौ। महिषीश्चारयन् बहिः ॥ कायोत्सर्ग स्थमझाक्षी-त्कंचिद्ध्यानधरं मुनि ॥७॥ इषिरेष कथं रात्रि-मत्र स्थातेति चिंतयन् ॥ शन्शा | काचिदतिचकाम । यामिनी स गृहं गतः॥ ७॥ महिषीः प्रातरादाय । स जगाम वनं पुनः ॥ ववंदे तं च सानंदः । कंदर्पदमनं मुनि ॥ ए ॥ तस्य शीतव्यथां हर्तु-मिव सूर्ये समुजते ॥ नमस्कारादिमपदं । वदन व्योम ययौ मुनिः ॥ १० ॥ उत्पपात यया साधुः । सेयं विद्या खगामिनी ॥ इत्यादृतमतिर्मनु । तत्पदं सुनगोऽग्रहीत् ॥ २१॥ यातने शयने स्थाने। गमने जोजनेऽपि सः ॥ नामुंचत्तत्पदं नाग्या-खब्धं तझनव जनं ॥ १२ ॥ श्रेष्टी पप्रन तं वत्स । त्वमेतजंजपीरि किं ॥ सोऽन्यधत्त मुनेलब्धां । विद्यां गगनगामिनीं ॥ १३ ॥ ईन्योऽवदन्न विद्यासौ । केवलं व्योमगामिनी ॥ सर्वकामकरी किंतु । स्वबचित्त विचारय ॥ १४ ॥ जग छश्यकरी वैरि-स्तंजिनी बंधमोक्षणी ॥ विधेयं श्रीकरी मोदा–कर्षिणी बुद्धिवर्धिनी ॥१५॥ ॥ श्मा पुनरनुनिष्टः । समस्तां सततं जपेः ॥ श्रेष्टीत्युक्त्वा नमस्कारं । तं संपूर्णमपीपठत् ॥ || For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy