SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप० ॥ ॥ १६ ॥ अथाखमनमस्कार-परावृतिप्रमोदतः ॥ स्वं दासमपि शक्रीयन् । सोऽतिचक्राम वा | सरान् ॥ १७ ॥ प्राप्ते घनागमे जाते । शाम्बले भूतलेऽखिले ॥ सोऽगात्पुरावहिः सर्वा । गृ. चिंता हीत्वा सौरनीरनीः ॥ १७ ॥ श्यामाः पयो नृता धीर-निःस्वना उन्मदिष्णवः ॥ मह्यां महि. श्३ यो गगने । कादंबिन्यश्च रेजिरे ॥ १५ ॥ परदे महिषीः । अमृता असतीरिव ॥ विनिवर्तयितुं कंपां । सोऽदादतर्नदीजले ॥ २० ॥ स नत्र उनकीलेन । विको ध्यायन् नमस्कृति ॥ विपद्यर्षनदासस्य । पन्याः कुदाववातरत् ॥ २१॥ तस्मिन् गर्जगते श्रेष्टि-न्युत्पन्नान् पु. एयदोहदान् ॥ भर्तुः प्रसादतः सर्वान् । यथाकालममानयत् ॥ २२ ॥ सा काले सुषुवे पुत्रं । दर्शनानंदमिंदुवत् ॥ सुदर्शनाख्यया ख्यात-स्ततः स बवृधे क्रमात्॥ २३ ॥कलासु कुशलः काले । साधूनां सन्निधौ सुधीः ॥ अधीयानः श्रुतं धर्म । गृहिधर्ममधत्त सः ॥ २४ ॥ अध्यारुढः स तारुण्यं । पुण्यमूर्तिरुपायत ॥ महेन्यनंदिनी नाम्ना । गुणैरपि मनोरमाम् ॥ २५ ॥ बभूव कपिलस्तस्य । मित्रं राज्ञः पुरोहितः ॥ स्मरस्येव विधुर्वायु-दक्षिणात्यो मधोरिव ।। |॥ २६ ॥ एकतानः सदा सद्म । श्रेष्टिनः स न्यषेवत ॥ स्वगृहं व्यवहारेण । नजमानोंतरां For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy