________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धिवीज निबंधनत्वाद्वाढं कमनीय इत्याह
उप०
२०१
|| मूलम् ॥ -- आय पिऊण जम्मं - तरंभि सुहयस्स तारिसं उदयं ॥ सावयकुलेसु पेसचिंता -पि वाढं सुहावेइ ॥ २४ ॥ व्याख्या-सुजगस्य कर्मकृतः श्रावककुलसान्निध्यादधिगतपंपरमेष्टिमंत्रस्य जन्मांतरे तादृशं त्रिदशानामपि श्लाघ्यमवतारमाकर्ण्य श्रावककुलेषु प्रेष्यत्वं दासत्वमपि मम बाढं सुखायते, बोधिहेतुत्वेनायतौ स्वर्गापवर्गसुखकारणत्वात् न पुनः सामत्वमपि मिथ्यात्वोपहतं प्रेत्य नरकादिक्केशमूलत्वात्. यदाह - जिनधर्म विनिर्मुक्तो । माभूवं चक्रवत्यपि ॥ स्यां चेटोऽपि दरिद्रोऽपि | जिनधर्माधिवासितः ॥ १॥ सुभगस्य कथा चैवंअस्त्यंगदेशशृंगार-चंपा संपद्वरा पुरी ॥ यस्यां दृष्टो ध्वजेष्वेव । कंपः किल महाबलात् ॥ १ ॥ दधिवाहनभूपाल - स्तत्र लोकमपालयत् ॥ जैलो यस्य प्रतापोऽभू-त्खस्तु करभूषणं ॥ २ ॥ स्मरवीरवधूगर्व - सर्वस्वापहृतिक्षमा ॥ सुनटी वाजयेत्याख्यां । दधानास्य प्रियाजवत् ॥ ३ ॥ जनोधरंजनौ जैन- शासनोपासनोन्मनाः ॥ भूषनदासाख्य-स्तत्र श्रेष्टी महाधनः ॥ ४ ॥ काईदासीति तस्यासी - प्रेयसी श्रेयसी गुणैः ॥ न हि धर्मेऽपि कामेऽपि । या जत्र
For Private and Personal Use Only