________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप
फलिताद्य सा ॥ तदंगीकुरु मां यासि । कथं संप्रति लक्षितः ॥ १७॥ भ्रातरस्त्वरितायाता |
-स्तावत्तस्या बत्नाषिरे ॥ भक्तेलो जक्तदात्री ते । मिलिता विमुखोऽसि किं ॥२७॥ मुने त्वचिंता
मेव विज्ञो य-न्मुक्त्वा बालामिमां तदा ॥ संप्रत्युद्यौवनां ज्ञात्वा । पारापत वापतः ॥ २६ए ॥ १५॥ व्रतं पालयितुं तुर्य-मेतां मुंचसि चेत्तदा ॥ आय ढुपसि ही पादौ । रक्षतो लि.
प्यते शिरः ॥ ५० ॥ रे रे नंदव व्रतं किं मे । नाहं सोऽस्मीति वादिनं ॥कन्योचे मुनिमग्रेऽपि । जग्ना पंचव्रती तव ॥१॥ स्थूले जीवे मयि त्यक्त-कृपस्यायं व ते व्रतं नाहं स इति वाचैव । द्वितीयमपि हारितं ॥ २२ ॥ मम चौरयतश्चेतो । रत्नं क च तृतीयकं ॥ शमाया मे हृदि स्थान-कृतस्तुर्यमपि क्षितं ॥ २३ ॥ तृतीयतुर्ययोर्नंगे । नग्नमेवास्ति पंचमं ॥प्र. पन्नायां मयि पुन-जीवति व्रतमादिमं ॥ २४ ॥ यहा नाहं स इत्युक्त्या । त्वमेव ज्ञापयनसि ॥ हंसोऽस्मि पुनरेषोऽस्मि । हंसीसंबंधमर्हति ॥ २५ ॥ अथ पित्रापि कन्याया। भूपे
नाप्येत्य कौतुकात् ॥ नृशमप्यर्थितोऽस्मार्षी-न्महर्षिर्दैवत्तं वचः ॥ २६ ॥ नंष्टुमप्यक्षमः || सर्वैः । प्राकारीभूय वेष्टितः ॥ वसत्यपि पुरे वेषं। मोचितः शालकर्मुनेः ॥ १७ ॥ सोऽपवादप- ||
For Private and Personal Use Only