SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप०|| ॥ देनेव । श्रीमती परिणीतवान् ॥ पायोधिपूरवत्कर्म-विपाकः केन सध्यते॥ १७ ॥ कन्याया वरणे देव्या । यत्प्राप मापसादिकं ॥ अदत्त देवदत्तस्त-हित्तमस्मै तदा मुदा ॥ २ ॥ मुंजानस्य तया साकं । नोगान् प्राग्नवनार्यया ॥ तस्याभूत्तनयः काले । फलं गार्हस्थ्यनूरुहः २७० ॥ ३० ॥ संजाते व्यक्तसंझेऽस्मिन् । बाले सौजाग्यशालिनि ॥ मुक्तमंतर्यहं साधु-वेषमेष स्वमैदत ॥ ३१ ॥ स्वं समुहर्तुकामोऽथ । श्रीमतीमन्यधत्त सः॥ प्रिये पुत्रसहायासि । मुं. च मामार्डिये व्रतं ॥ ३ ॥ अदत्वैवोत्तरं सापि । शोकाहापायितेक्षणा॥ कुतोऽपि तकुमानीय । समारजत कर्तनं ॥ ३३ ॥ पुत्रः प्राक शिक्षितस्तस्य । श्रीमती लसगीगौ ॥ मातस्त्वमपि कर्मेदं । निर्वीरेव करोषि किं ॥ ३४ ॥ जीवत्सु जनकत्रातृ-पतिपुत्रेष्वपि त्वया ॥ एतच्च किं समारने । रोदनं शोकलक्षणं ॥ ३५ ॥ सा प्रोचे वत्स मां मुक्त्वा । त्वत्पिता का. पि यास्यति ॥ चाद्यापि त्वं शिशुस्तन्मे । वृत्तिरेषैव शाश्वती ॥३६॥ अद्यापि तारतारुण्यमकारुण्यश्च मन्मथः ॥ दुर्लध्या कुलमर्यादा । न जाने किं नविष्यति ॥ ३७॥ वारयिष्याम्यहं यातं । मातस्तातमिति ब्रुवन् ॥ बालोऽकर्कशधीस्त'-माछिनऊननीकरात् ॥ ३० ॥ लो. For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy