SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपण चिंता २६ ॥ .लायां । तब दानमनारतं ॥ काले तमपि लप्स्येऽहं । दानं जोगफलं यतः ॥ ६ ॥ मंति निक्षवो दानि-गेहेविति विचारयन् ॥ श्रेष्ट्यथातिथिवर्गाय । पुत्र्या दानमदापयत् ॥ ७ ॥ सापि तत्रेयुषां दत्वा । शुझान्नमनगारिणां ॥ नत्वा पदिकवत्पादा-वेव लक्ष्मार्थमैदत ॥ ॥ ७ ॥ सात्कल्पलता साधु-विष्टजक्तादिदानतः॥ ईप्सितापूरणात्ते तु । तत्रासन्नवकेशिनः ॥ ए ॥ एवं निष्फलतारुण्या-रण्यानी मालतीव सा ॥ याशयैवातिचक्राम ।क्रमाद् द्वादशव स्सरी ॥ १० ॥ विहरन् वसुधापीते । विस्मृत्या विधुरीकृतः ॥ तदेव दैवयोगेना-जगाम पुरमाईकिः ॥ ११ ॥ स नोगकर्मवित्रांत-मानसो दानसा तत् ॥ अनाहूतोऽप्यगाद मुंग । श्व सत्कुसुमं पुमं ॥ १५ ॥ मुदा प्रदाय शुशान्न-पानमानम्य सा मुनि ॥ लक्षणं दक्षिणां. हिस् । वीक्ष्य सम्यगलदयत् ॥ १३ ॥ तत्कालोदभूतरोमांच-त्रुटत्कंचुकवंधना ॥ शमयंतीव हर्षाश्रु-सलिलविरहानलं ॥ १४ ॥ मेघागमे मयूरीव । नृत्यंती निजगाद सा ॥ जाने दा. नेन नश्यति । दुरितानीति सुवृतं ॥ १५ ॥ स्वागतं स्वागतं स्वामिन् । स्थितस्त्वमियश्चिरं ||॥ कोऽयं स्निग्धजने वेषः । कृपापि एव नास्ति किं ॥ १६ ॥ जीविताह मियत्काल-माशया For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy