SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप- || नसमन्वितान् ।। ४ ॥ मात्रा सह जिनं नीत्वा । चतुःशालेऽथ दक्षिणे॥सिंहासने निवेश्यैता ।। चिंता | -स्तैलैरन्यजिषुर्व रैः ॥ ५॥ ततः प्राच्यचतुःशाल-सिंहासननिवेशितं ॥ ता एव स्नपया. मासु-स्तघ्यं निर्मलै लैः ॥ ६॥ ता औदीच्यचतुःशाल-सिंहासननिषादिनौ ॥ वस्त्रजूषणमात्यैस्तौ । परिचस्करिरे ततः ॥ ७॥ क्षणाच्च वैक्रिये वह्नौ । हिमवचंदनैर्दुतैः ॥ रदापोदृलिकां चक्रु-जगद्रदतयोस्थयोः ॥ ॥ पर्वतायुर्जवेत्युक्त्वा । ताः प्रनुश्रवणांतिके ॥ श्रास्फाल्य वज्रगोलौ तौ। शयनीये व्यमुंचतां ॥ ए॥ सौधर्माधिपतेस्ताव-सिंहासनमकंपत ॥ असासहीव नैश्चल्यं । जाते तीर्थेश्वरे हरेः॥ १० ॥ दणं क्रुकोऽवधिज्ञानाद। झातजन्मा जि- ।। नस्य सः॥ क्रियासमनिहारेण । खं निनिंदापराधिनं ॥ ११॥प्रणम्य स्वामिनं कर्तु-कामस्तजननोत्सवं ॥ वासवोऽवीवदद् घंटां । सुघोषां नैगमेषिणा ॥ १५ ॥ नेः सर्वविमानानां । घंटा नादितया तया ॥ देवा अवदधुर्नादा-द्वैतात्केलिपरा अपि ॥ १३ ॥ घंटानादेऽल्प तां याति । क्रमेणाध्येतृघोषवत् ॥ ऊर्वीकृत्य जुजामुच्चै-नैगमेषीत्यघोषयत् ॥ १४ ॥ जो जोः || शृणुत गीर्वाणा | मंदराई पुरंदरः ॥ जिनजन्मोत्सवं कर्तुं । गन्नाह्वयतीह वः ॥ १५॥ के। For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy