SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप ८३ पास्थिदर्पणः ॥ ९३ ॥ समाहारा सुप्रदत्ता । सुप्रबुद्धा यशोधरा || लक्ष्मीवती शेषवती । चिंता चित्रगुप्ता वसुंधरा ॥ ९४ ॥ एता अष्टाववाचीन - रुचकात्प्राग्वदा गताः ॥ सार शृंगारश्रृंगारपाणयः प्रणताः स्थिताः ॥ एए ॥ इलादेवी सुरादेवी । पृथ्वी पद्मावती तथा ॥ एकनाशा नवमिका | जद्रा सीता तथाष्टमी ॥ ९६ ॥ श्मा अष्टौ तदागत्य । प्रत्यग्रुचकळूनृतः ॥ तालतकरास्तस्थु - त्वा मात्रा समं जिनं ॥ ए ॥ लंबुसा मितकेशी । पुंमरिका च वारुणी ॥ हासा सत्यप्रजा चैव । ह्रीस्तथा श्रीश्व देवता ॥ ए८ ॥ उदीच्यरुचकादेताः । समेता - ष्टकन्यकाः ॥ क्तिं जिने जनन्या च । चक्रुश्चालितचामराः ॥ एए ॥ ३ तेरा चित्रकनका चित्रा सौत्रामणीति च ॥ विदिग्रुचकवासिन्य -- श्वतस्रो दिनकुमारिकाः ॥ २०० ॥ प्रावदेत्यजनांबे च । नत्वा विधृतदीपिकाः ॥ निशः स्वस्यापि च व्यापि । शमयांचक्रिरे तमः ॥ ॥ १ ॥ सुरूपारूपिकावत्यौ । रूपारूपांशिके इति ॥ कुमार्यो मध्यरुचका- च्चतस्रः समुपागमन् ॥ २ ॥ चतुरंगुलवता - शिवला नालं जिनेशितुः ॥ विवरं शुचिनूजागे । कृत्वा तन्निधिव धुः ॥ ३ ॥ दक्षिणोत्तरपूर्वासु । विचक्रुः कदलीगृहान् ॥ ताः प्रत्येकचतुःशाल - सिंहास - For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy