SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप- || षुचित्स्वामिनिर्देशा-त्परेषु सुहृदाग्रहात् ॥ आर्यमर्यादयान्येषु । धर्मबुध्येतरेषु च ॥१६॥ प्रस्थितेषु समं दारे-मित्रैः सर्वसुपर्वसु ॥ पालकः पालकं यानं । चक्रे शक्रेठया सुरः ॥१७॥ पंचयोजनशरथुच्चं । खक्षयोजनविस्तृतं ॥ तदारोदारोहः । सादरो हर्षितो हरिः॥ १७ ॥ न्य एत्य नंदीश्वरं छीपं । विमानं संक्षिपन्नथ ॥ जिनजन्मजुवं प्राप । वासवः स्थिरवासनः ॥रणा प्रदक्षिणय्य तत्स्थानं । विमानावरुह्य च ।। अनिगम्य प्रलु मात्रा । साकं पाकनिदानमत् ॥ ५० ॥ नमस्ते त्रिजगद्दीप-दायिके परमेश्वरि । तव सूनोः करिष्येऽहं । स्नात्रं सौधर्मना. यकः ॥ १॥ इत्युदित्वा हरिर्मातु-दत्वावखापिनीमथ ॥ चचाल बालमादाय । मुक्त्वा त. त्प्रतिरूपकं ॥ २५ ॥ पाणिस्थलगवानेके-नैकेनाये दधत्यविं ॥ धुन्वानश्चामरे छान्या-मेकेन त्रधारकः ।। २३ ॥ रूपैः पंचनिरित्यस्य । कृतजक्तिः शतक्रतुः ॥ ययौ मंदरमूर्धानं । | स एकत्र सलीलया ॥ २४ ॥ युग्मं ॥ पांमुकवनेऽतिपां-बलाख्ये शिलातले ॥ सिंहास नं स शिश्राय । क्रोमीकृत्य जगद्गुरुं ॥ २५ ॥ एवं सिंहासन कंप-घंटानिर्घोषबोधिताः ॥ त्रि| पटिरपरेऽपीद्रा-स्तत्रायुः सपरिबदाः ॥ १६ ॥ रत्नजान हेमजान -.. For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy