SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप.क्तजातेप्सितप्रदौ ॥ ५० ॥ नाम नाम निवृत्तेषु । निर्जरेषु नरेषु च ॥ अयोध्यां जरतः प्राप- ॥ चिंता दनुज्ञाप्य जिनेश्वरं ॥ ५१ ॥ प्रविश्यायुधशालायां । दिनान्यष्ट महोत्सवं ॥ चक्रे चक्रस्य स कोणि-चक्रे चिक्रमिषुषिः ॥ ५५ ॥ हास्तिकाश्वीयरथ्याजी । रथ्याः संकीर्णयन्नयं ॥ शुन्नेऽहनि दिशं प्राची। प्रतस्थे कृतमंगलः ॥ ५३ ॥ पुर्दातध्वांतघाताय । नास्वबिंबविमंबकं ॥ तच्चक्रमचलत्तस्य । वर्त्मकर्षकवरपुरः ॥ ५४॥ रंगत्तुरंगकलोले-मिलनिः पथि पार्थिवैः ॥ वाहिनी ववृधे तस्य । वाहिनीव नवैः प्लवैः ॥ ५५ ॥प्रयाणमकरोच्चक-मेकं योजनमन्वहं । योजनानां व्यवस्थालू-ततोऽत्र जरते नृणां ॥ ५६ ॥ श्राक्रम्य स क्रमात्याच्यान् । विषयान् वरविक्रमः ॥ तीरं नीरनिधेः प्राप । संसारस्येव संयमी ॥ ५ ॥ आसूत्र्य तत्र सैन्यानां । वासवेश्मानि वर्धकिः ॥ चकार पौषधागारं । स्फुरन्नानामणिद्युतिः ॥ ५ ॥ अजिह्मब्रह्मजूदर्जत्रस्तरे दुस्तरोर्जितः ॥ उपवासत्रयं तत्र । चक्रे चक्रेश्वरः सुखं ॥ ५५ ॥ तुरीये च दिने प्रात -रात्तसर्वायुधो रथं ॥ थारुरोद इतक्लेशः । शैलेशमिव केसरी ॥ ६० ॥ स्थिरीकृत्य रथं ना. नि-दध्ने वारिधिवारिणि ॥ रथस्थ एव कोदंग । कुंगलीकृतवान्नृपः ॥ ६१ ॥ नीताष्टंकार For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy