SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप- तो मध्ये । वार्धिनक्रान्निमझायन् ॥ बाणं मागधतीश-मुद्दिश्य विससर्ज सः ॥ ६ ॥राजि खैरहिवैरीति । शेषैरुत्केति वीदितः ॥ अंजोधेःदोनयन्ननः ।पक्षसूत्कारमारुतैः॥ ६३ ॥ वाए. प्राणहरोऽरीणां । गत्वा छादशयोजनी ॥ सजायां मागधेशस्य । कालदंग वापतत् ॥६॥ युग्मं ॥ ततः कोपेन कंप्रोष्टः । खने व्यापारयन् करं ॥ विकटतृकुटी नीम-जालः कालकरालक ॥ ६५ ॥ अरे को निर्विवेकोऽय । यियासुर्यममंदिरं ॥ विपन्ममाग्रतः कांक-मकांडे मृत्युमिन्नति ॥ ६६ ॥ जपन्ननल्पमेवं स । ध्वंसकः प्रतिपंथिनां । लुलोके शायके तत्र। सौवर्णी वर्णसंहति ॥ ६७ ॥ त्रिनिर्विशेषकं ॥ जो नजध्वमिह मां यदि राज्ये । जीविते च वरीवर्त्य निसाषः ॥ एवमादिशति चक्रधरो वः । श्रीयुगादिजिनचूर्जरतेशः ॥ ६० ॥ वणैर्निवर्णितेरेतै--निरस्यत्तस्य मत्सरः ॥ सुवर्णेरिव दारिद्य । अमपर्णेरिवातपः ॥ ६ए ॥ नत्वा तंबाणमादाय । निरपायमुपायनं ॥ एत्य चक्रिणमस्तावी-मागधो मागधो यथा ॥ ३० ॥ जयंति नाथ तेजांसि । विश्वविश्वोत्तराणि ते ॥ अस्मादृशाः कृशा लोकाः। यत्पुरो ज्योतिरंगणाः ॥ । ॥ ११ ॥ तवास्मि किंकरोऽनंकः। किं करोम्यहमादिश ॥ इत्युक्त्वाढौंकयत्तस्मै । सहस्त्राजरणा For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy