SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ११४ उपः प्राप्योत्पादव्ययधोव्य-त्रिपदी परमेशितुः॥ अंगानीव श्रुतपुंसो । द्वादशांगानि ते व्यधुः॥ | ॥ ४० ॥ दिव्यचूर्णनृतं स्थालं । समयज्ञः पुरंदरः ॥ तदादाय पुरो गर्तु-रुपतस्थे सुरैः सह | ॥४१॥ वासक्षेपं प्रकुर्वाणे । तेषां मूर्ध्नि जिनेश्वरे ॥ वायान्यवीवदन् देवा । वासवृष्टिवि धायिनः ॥ ४२ ॥ दत्वा तीर्थानुयोगाझा-नुपदं गणनृत्पदं ॥ वितेने देशनां नाथः । पुरतो गणधारिणां ॥ ५३॥ अत्रांतरे चतुःप्रस्थ-प्रमाणेः कसमैनवैः ॥ संपृक्तसुरनिद्रव्यः । कारितश्चक्रिणा बलिः ॥ ४४ ॥ आनीय पूर्वधारेण । स्त्रीनिरुजीतमंगलः ॥ लीलयोहालयांचके । त्रिः पौरैः पुरतः प्रजोः ॥ ४५ ॥ युग्मं ॥ तस्य पतत एवार्ध । देवा अर्धाधकं नृपः ॥ जेतुं सर्वापदः शेषं । जगृहुः प्राकृता जनाः ॥ ४६ ॥ सिंहासनादयोछाय । देवचंद गते प्रनौ॥च. के तीयपौरुष्यां । देशनां प्रथमो गणी ॥ ४ ॥ 1. प्रजें कबमहाकञ्च-वर्जास्तेऽपि तपस्विनः ॥ पुनः पल्लवितं वृहं । प्रपन्ना विहगा श्व || दीक्षां प्रनोः पुनः प्राप्य । तेनिरे ते निरेनसः ॥ त्रुटितं संहितं ताम्। न स्यादिति मृषा श्रुतिः ॥ ४॥ ॥ गोमुखो यक्षराट् चक्रेश्वरी देवी च शासने ॥ तस्य सन्निहितो जातो । ज । For Private And Personal Use Only
SR No.020844
Book TitleUpdesh Chintamani Satik Part 01
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy