SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मा नाऽनन्तकालेनापि स्वरूपावास्थितो भवेत् स च अधर्मों हिंसादिलक्षणः तथा च भगवतीसूत्रम् "अहम्मत्थिकायस्स णं भंते ! केवइया अभिवयणा पपत्ता ? गोयमा ! अणेगा अभिवयणा पणत्ता, तं जहा-अधम्मे ति वा, अधम्मत्थिकाए ति वा, पाणातिपाते ति वा जाव मिच्छादसणसल्ले ति वा, xxx मणअगुत्ती ति वा, वइअगुत्ती ति वा, कायअगुत्ती ति वा. जे याऽवले तहप्पगारा सव्वे ते अहम्मत्थिकायस्स अभिवयणा " ( शतक २०, उद्देशक द्वितीय ) यद्यपि एतौ धर्माऽधौं प्रात्मनो विभावशीलपरिस्पन्दरूपत्वेन न केनापि मूर्ती समवलोकिती, तथापि तयोर्यदा द्रव्यधर्माधर्मता विवक्ष्यते तदा कर्मपरमाणुचयरूपत्वेन तयोर्मूर्तता सुस्पष्टतरैव । पूरण-गलनरूपं पुद्गलम् ॥ ५० ॥ तच अनेकधा" स्पर्श-रस-गन्ध-वर्णाः शब्दो बन्धश्च सूक्ष्मता स्थौल्यम् । संस्थानं भेद-तम- छाया-उद्योताऽऽतपश्चेति ॥२१६ ॥ "कर्म-शरीर-मनो-वागविचेष्टितो-च्छ्वास-दुःख-सुखदाः स्युः। जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः " || २१७ ॥ (प्रशमरतौ) अर्थात्-स्पशेपुद्गलाः, रसपुद्गलाः, गन्धपुद्गलाः, वणेपुद्गलाः, शब्दपुद्गलाः, तमापुद्गलाः, छायापुद्गलाः, उद्योतपुद्गलाः, आतपपुद्गलाः, कर्मपुद्गलाः, शरीरपुद्गलाः, मनःपुद्गलाः, वाक्पुद्गलाः, उच्छ्वासनिःश्वासपुद्गलाः-एवमनेकधा पुद्गला ज्ञेया इति स्पष्टमेतत् । For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy