SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -४७ विभावकस्य आत्मनः परिस्पन्द आस्रवः ॥ ५१ ॥ यद्यपि अयम् आस्रववाच्यार्थः पूर्वोक्तयोर्धर्माऽधर्मयोरन्तभवति, तथापि श्रीजिनशासने श्रवशब्दस्य सविशेषं प्रसिद्धस्वेनैव तस्याऽत्र पृथग् व्याख्या | शुभवेदयम् आत्मानम् उपगृह्णाति यमेव शुभो विघातयति श्रात्मविकासम् इति । शुभाशुभानाम् आश्रवाणां निरोधरूपो य श्रात्मन: परिस्पन्दः - स स्वरूपावस्थाननिमित्तत्वेन आत्मानम् उपगृह्णात्येव सच- तन्निरोधः स्वरूपावस्थानसहायी संवरः ॥ ५२ ॥ एतौ श्रव - संवरौ आत्मपरतन्त्रौ, आत्मा सकर्मकत्वेन नैकप्रकार:, अत एव एतयोरपि नानात्वं स्वयमेव नेतव्यमिति आत्मनः उपग्राहक - उपघातकाः । स्वरूपावस्थानरूपं मोक्षतच्वं ससाधनम् आत्मकाण्डे एव प्रमण्डितम्, ततो नात्र वित्रियते इति - प्रात्मकाण्डम्. For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy