SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir त्रिंशस्तम्भः। दिपं गृहण २।नैवेद्यं गृहाण २। विधं हर २। दुरितं हर २। शांतिं कुरु २। तुष्टिं कुरु २। पुष्टिं कुरु २ । ऋद्धिं कुरु २। वृद्धिं कुरु २। स्वाहा ॥” इति पुष्पगंधादिभिरिंद्रपूजनम् ॥१॥ ॥ वपछंदसिकवृत्तपाठः ॥ बहिरंतरनंततेजसा विदधकारणकार्यसंगतिः ॥ जिनपूजनआशुशुक्षणे कुरु विश्वप्रतिघातमंजसा ॥१॥ “॥ ॐ अग्ने इह० शेषं पूर्ववत् ॥” ॥ इत्यग्निपूजनम् ॥२॥ ॥ वसंततिलका ॥ दीप्तांजनप्रभतनो तनुसंनिकर्ष। वाहारिवाहनसमुदुरदंडपाणे ॥ सर्वत्र तुल्यकरणीयकरस्थधर्म ॥ कीनाश नाशय विपद्विसरंक्षणेत्र ॥१॥ " ॐ यम इह० शेषं पूर्ववत् ॥” इति यमपूजनम् ॥ ३॥ ॥आर्या ॥ राक्षसगणपरिवेष्टितचेष्टितमात्रप्रकाशहतशत्रो॥ स्नात्रोत्सवेत्र निर्ऋते नाशय सर्वाणि दुःखानि ॥१॥ “॥ॐ निर्ऋते इह० शेषं पूर्ववत् ॥” इति निक्रतिपूजनम् ॥ ४ ॥ ॥स्त्रग्धरा ॥ कल्लोलानीतलोलाधिककिरणगणस्फीतरत्नप्रपंच।। प्रोद्भूतौर्वाग्निशोभं वरमकरमहापृष्टदेशोक्तमानम् ॥ चंचच्चीरिल्लिगिप्रतिझषगणैरंचितं वारुणं नो । वर्मच्छिद्यादपायं त्रिजगदधिपतेः स्नात्रसत्रे पविने ॥१॥ . “॥ ॐ वरुण इह० शेषं पूर्ववत् ॥” इति वरुणपूजनम् ॥ ५ ॥ For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy