SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir त्रिंशस्तम्भः। १८३ ॥ शार्दूलवृत्तम् ॥ कस्तूरीघनसारकुंकुममुराश्रीखंडकंकोल्लकै । हीबेरादिसुगंधवस्तुभिरलंकुर्वति तत्संवरम् ॥ देवेंद्रा वरपारिजातबकुलश्रीपुष्पजातीजपा । मालाभिः कलशाननानि दधते संप्राप्तहारस्रजः ॥४॥ ईशानाधिपतेनिजांककुहरे संस्थापितं स्वामिनं । सौधर्माधिपतिम्मिताद्भुतचतुःप्रांशूक्षशंगोद्तैः॥ धारावारिभरैः शशांकविमलैः सिंचत्यनन्याशयः। शेषाश्चैव सुराप्सरस्समुदयाः कुर्वतिकौतूहलम् ॥५॥ ॥ वसंततिलका ॥ वीणामृदंगतिमिलाईकटाईनूर। ढकाहुडुक्कपणवस्फुटकाहलाभिः॥ सट्टेणुझर्झरकदुंदुभिर्घषुणीभि सृजति सकलाप्सरसो विनोदम् ॥६॥ ॥ श्लोकः ॥ शेषाः सुरेश्वरास्तत्र गृहीत्वा करसंपुटे ॥ कलशांस्त्रिजगन्नाथं स्नपयंति महामुदः ॥७॥ ॥शार्दूलवृत्तम् ॥ तस्मिस्तादृशउत्सवे वयमपि स्वर्लोकसंवासिनो। भ्रांता जन्मविवर्त्तनेन विहितश्रीतीर्थसेवाधियः॥ जातास्तेन विशुद्धबोधमधुना संप्राप्य तत्पूजनं । स्मृत्वैतत्करवाम विष्टपविभोः स्नात्रं मुदामास्पदम् ॥ ८॥ ॥ गाथा ॥ बालत्तणम्मि सामिअ सुमेरुसिहरम्मि कणयकलसेहिं ॥ For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy