SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org त्रिंशस्तम्भः । यह पढके लवणमिश्र जल उत्तारना. ॥ ॥ आर्या ॥ ॥ अनुष्टुप् ॥ सप्तभीतिर्विद्याताई सप्तव्यसननाशकृत् ॥ यत् सप्तनरकद्वारसप्ताररितुलां गतम् ॥ १ ॥ ॥ वसंततिलका ॥ भुवनजनपवित्रिताप्रमोदप्रणयनजीवनकारणं गरीयः जलमविकलमस्तु तीर्थनाथक्रमसंस्पर्शिसुखावहं जनानाम् ॥ १ ॥ यह पढके केवल जलक्षेप करे. ॥ Acharya Shri Kailashsagarsuri Gyanmandir सप्तांगराज्यफलदानकृत प्रमोदं । सत्सप्ततत्त्वविदनंतकृतप्रबोधम् ॥ तच्छत्रहस्तधृतसंगतसप्तदीपमारात्रिकं भवतु सप्तमसद्गुणाय ॥२॥ यह पढके आरात्रिकावतारण करे. ॥ ॥ अनुष्टुप् ॥ विश्वत्रयभवैजवैः सदेवासुरमानवैः ॥ चिन्मंगलं श्रीजिनेंद्रात प्रार्थनीयं दिने दिने ॥ १ ॥ ॥ वसंततिलका ॥ यन्मंगलं भगवतः प्रथमार्हतः श्रीसंयोजनैः प्रतिबभूव विवाहकाले ॥ ४७७ सर्वासुरासुरवधूमुखगीयमानं । सर्वर्षिभिश्च सुमनोभिरुदीर्यमाणम् ॥ २ ॥ दास्यंगतेषु सकलेषु सुरासुरेषु । राज्येर्हतः प्रथमसृष्टिकृतो यदासीत् ॥ सन्मंगलं मिथुनपाणिगतीर्थवारि । पादाभिषेक विधिनात्युपचीयमानम् ॥ ३ ॥ For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy