________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विंशस्तम्भः। परनारी परधनं त्यजेदन्यविकत्थनम् ॥ युक्त्यासाधूपासनं च द्वादशत्रतपालनम् ॥ ४॥ विक्रमस्याविरोधेन विधेयं जिनपूजनम् ॥ धारणं चित्तयत्नेन स्वोपवीतांतरीययोः ॥५॥ लिंगिनामन्यविप्राणामन्यदेवालयेष्वपि ॥ प्रणामदानपूजादि विधेयं व्यवहारतः ॥६॥ सांसारिकं सर्वकर्म धर्मकापि कारयेत् ॥ जैनविप्रैश्च निर्यथैईढसम्यक्त्ववासितः ॥७॥ रणे शत्रुसमाकीणे धार्यो वीररसो हृदि ॥ युद्धे मृत्युभयं नैव विधेयं सर्वथापि हि ॥ ८॥ गोब्राह्मणार्थे देवार्थ गुरुमित्रार्थ एव च ॥ स्वदेशभंगे युद्धेत्र सोढव्यो मृत्युरप्यलम् ॥९॥ ब्राह्मणक्षत्रियोर्नेव क्रियाभेदोस्ति कश्चन ॥ विहायान्यव्रतानुज्ञाविद्यावृत्तिप्रतिग्रहान् ॥ १० ॥ दुष्टनिग्रहणं युक्तं लोभं भूमिप्रतापयोः॥ ब्राह्मणव्यतिरिक्तं च क्षत्रियोदानमाचरेत् ॥ ११॥
॥ इतिक्षत्रियव्रतादेशः॥ अथक्षत्रियव्रतादेश कहते हैं. ॥ परमेष्टिमहामंत्र निरंतर स्मरण करना शक्रस्तवोंकरके त्रिकाल जिनेश्वरको वंदन करना. । मद्य, मांस, मधु, संधान, पांच उदुंबरादि, आदिशब्दसे आमगोरससंयुक्त द्विदल, पुष्पितौदन, ग्रहण करना, और रात्रिभोजन, इनको यत्नसें वर्जे । दुष्टका निग्रह करना, और युद्धादि वर्जके प्राणियोंका वध न करना, स्थूलमृषावादत्याग करना, न बोलना इत्यर्थः। परस्त्रीका और परधनका त्याग करना; परकी निंदाका त्याग करे, युक्तिसें साधुयोंकी उपासना करे, और बारां व्रत पालन करे । अपनी शक्ति अनुसार जिनपूजन करना, चित्तयत्नसें
For Private And Personal