________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाणप्रकरणम् ।
atarnamam
गात् । प्रत्यक्षत्वे ऽपि कालस्य स्वता भेदाभावात् ।
पाधिकभेदस्य चोपाधीनां सूर्यगत्यादीनामनवमासे ऽवमासा(१)साम्भवान्न तद्विशिष्टवस्तु प्रतीतिः सम्भवति । प्रतिक्षशवर्तिन्य बुभुत्सितग्राह्मा जिज्ञासैवोपाখিযিনি শ্রম। নাস্থ জিলানীলাযিনীল दावप्रसङ्गादतरद्व्यपरिशेषात् स एव काल इत्यर्थः । नन्वनुव्यवसाये पूर्व ज्ञानोपनीतस्य परमाण्वादेरिव चाक्षुषे स्पार्शने वा चन्दनप्रत्यक्षे प्राणोपनीतगन्धस्येवानुमानोपनीतस्थापि कालस्य तत्सहकारादेव विशेषणतया विशिधारावाहिप्रत्यक्षेषु विषयत्वसिद्धी सिद्धं नः समीहितमित्याशय किं सत्यं वर्तमानत्वैकाकारेण कालमात्रस्य प्रत्यक्षत्वेऽपि तद्भेदानामतिसूक्ष्मतया दुर्लक्षत्वान्न सिद्धं नः समीहितमित्याह । प्रत्यक्षत्वेऽपीलि । कालमात्रस्योति भावः । ननु तत्प्रत्यक्षत्वे तद्भेदा अपि प्रत्यक्षा एव पृथिव्यादी तथा दर्शनादित्याशश किं ते पृथिव्यादिभेदवदेव स्वाभाविका मताः श्रीमतां दिगादिभेदवदापाधिका वा । नायः काललिङ्गाविशेषादसैकत्वसिद्धस्तेषां खपुष्यकल्पत्वादित्याह । स्वत इति। नापिद्वितीय इत्याह । औपाधिकेति । आदिशब्दाचन्द्रगत्यादिसंग्रहः । अथावभासयोग्यं कालोपाधिमाशङ्कते । प्रतिक्षणवतिनीति । प्रतिक्षणमन्यान्यैव जायमानेत्यर्थः । अन्यथा तस्या अप्येकत्वे' वैयादिति भावः । ननु तस्या अप्यज्ञाताया अनुपाधित्वात् ज्ञानस्य च पुनर्जिज्ञासापूर्वकत्वाजिज्ञासानवस्था स्यादित्याशझ्याह । अबुभुसितेति । परिहरति । ताँति । आदी घटज्ञानं पुनर्घटजिज्ञासा ततस्तज्ज्ञानं ततस्तदुपहितकालज्ञानं ततस्तत्काल
(१) अनवधानाधभाता-पा. D पु. ।
For Private and Personal Use Only