SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ARTHANIMALSI N OLawwawuniaganantawasanasavamaruwaumaSITAMARIA winndiceIDAISONamachaireovunawsodeninsunicainmantrevaroraNamasomawranMEAPRIMONIAprmanandhawers appuppiesapapeupanarasamupaspurposepatopposingpes p PROPSISpoopers सटीकतार्किकरक्षायाम् । ঘললললিহ্মা স্কালসাথিলাল হলুৰাগ प्रामाण्यं स्यात् । अप्रत्यक्षत्वे कालस्यासिद्धिरेव स्यादिति चेत् । न दिग्व्यतिरेकेण परापर(१)प्रत्ययों द्रव्यान्तरसंयोगनिमित्ता परापर प्रत्ययत्वात् दिक्तयोगनिमित्तपरापर प्रत्ययवदित्यनुमानादेव तसिद्धेः। न च सूर्यपरिवृत्तिरेव निमित्तम् अविभुत्वेन तस्याः অাখা । ল কালাঙ্খায়ী। মা মল্লিন্সিল অামিনিয়ন্স অখিল নানালিশাখাस्यादित्याह। तीयन्तमिति । ननु कालस्य प्रत्यक्षत्वानगीकारे तत्साधकमानान्तराभावेनासिडावुक्तहेत्वाराश्रयासिद्धिरित्याशयेन शकते । अप्रत्यक्षत्व इति । परिशेषानुमानात् तत्सिडेनैष दोष इत्याह । नेति । दिशा सिडसाधनता(२) परिहरति। दिगव्यतिरेकेणेति । दिक्कृतपरापरप्रत्ययविपरीतपरापरप्रत्ययावित्यर्थः । ननु सूर्यगतिसाध्ययोस्तयोः किं द्रव्यान्तरेणेत्याशझ्यान्यथा तस्याः परापरपिण्डसम्बन्धायोगादित्याह । न चेति । स्वाश्रयदारैव तत्सम्बन्धोऽस्त्वित्याशमाह। अविभुत्वेनेति । स्वाश्रयस्येति शेषः। एतेनक्षित्यादिमूर्तपञ्चकस्य दूरादेव निवृत्तिः। तात्मादिभिरान्तरलेत्याशयाह। न चेति । न च घटादी मूतत्वमुपाधिः दिशि विपरीतपरापरप्रत्ययनिमित्तत्वाभावे साध्ये सत्यपि मूर्तत्वाभावेन साध्याव्यापकत्वात् तस्या अपि तन्निमित्तत्व प्राच्या दिव्यवहारवहतमानव्यवहारस्याप्यसाधारणत्वप्रसङ्गः । एवमद्रव्यप्रतिषेधे गुणा (१) परावर-पा. B पुः । (२) सिद्धसाध्यता- पा• E पुः । Nice RamNamasummens मamrapali SARDANGEROUPREMIU M ARIWOMHINMARRIANNATURATEurasrance For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy