SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achar Acharya Shri Kailassagarsuri Gyanmandir म ५० सटीकतार्किकरक्षायाम् । घटज्ञानसन्तानविच्छेदः स्यात् स्याच तदुपाधिकজ্বালাল নীলাথি মালা। হন चाततैवोपाधिरिति निरस्तम् । तस्यां च न किञ्चित् प्रमाणं पश्यामः । ज्ञाता घटः प्रकटा घट इति विषयविशेषणत्वेन साध्यक्षमीक्ष्यत्व एवेति चेत् । न जान विशिघटज्ञानमिति विजातीयव्यवधानाद् घटज्ञानधाराविच्छेदः स्यादित्यर्थः । ननुन हि स्वाङ्ग स्वस्य व्यवधायकमिति न्यायाज्जिज्ञासादीनां तदर्थतया तदकत्वान्न पटादिज्ञानवद् घटज्ञानसन्तानविच्छेदकत्वमित्याशा तर्हि तेनैव न्यायेन स्मृतीनामपि धारावाहिनीनां सुस्सूर्षातज्ज्ञानादिक्रमेणाधिगतार्थत्वसम्भवादतिव्याप्तिः स्यादिस्याह । ख्याञ्चति । इममेव परिहारं कालोपाध्यन्तरे ऽप्यलिदिशति । एतेनेति । तत्रापि ज्ञानस्यैवोपाधित्वाद् घटज्ञानानन्तरं ज्ञातता तज्ज्ञानं तद्विशिकालज्ञानं ततस्तकालविशिघटज्ञानं चेति क्रमे पूर्ववत् तेषां व्यवधायकत्वे सन्तानविच्छेदः अव्यवधायकत्वे स्मृतावतिव्याग्निरित्यर्थः । एतेन ज्ञाततयैव विषयाधिक्यमित्यपि निरस्तम् स्मृतावतिव्याप्तरिति । एतच ज्ञाततामयीकृत्योक्तम् । अथास्या भूले कुठारं प्रयुक्त। तस्यां चेति । अस्ति तत्र प्रत्यक्षमेव प्रमाणमित्याशयाह(१) । ज्ञात इति। अत्र प्रकट इति साक्षास्कृत इत्यर्थः । तथा च ज्ञात इति सामान्यतः साक्षात्कृत इति विशेषतश्च इत्यर्थ आचार्योक्तः सिद्ध्यति । अध्यक्षमिति क्रियाविशेषणम् । तस्या अन्यथासिद्धिमाह ।। ARRORammanduaamaACIDITINGam (१) शङ्कते-पा. E पुः । mamaanNDOWAIRIDumunamRROTHERE For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy