SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . तैत्तिरीयसंहिता. [का. 1. प्र. ७. More मा राजानमोषधीष्वप्सु । ता अस्मभ्यं मधुमतीर्भवन्तु वय राष्ट्र जाग्रियाम पुरोहिताः। वास्येदं प्रसव आ बभूवेमा च विश्वा भुवअप्स्वित्यप-सु । ताः। अस्मभ्यमित्य॒स्मभ्यम्। मधुमतीरिति मधु-मतीः । भवन्तु । वयम् । राष्ट्रे । जाग्नियाम । पुरोहिता इति पुरः-हिताः। 'वाजस्य । इदम् । प्रसव इति प्र-सवः । एति । बभूव । इमा । च । विश्वा । भुवनानि । सर्वतः । उत्पत्तिहेतुर्वा इदं कर्म, देवो वा सविता । इमं सोमं राजानं ओषधीष्वप्सु च सुषुवे उदपीपदत् आधिपत्येन तासु प्रवर्तयामास । अग्रे प्रथममेव ताः तादृश्यः सोमसम्बन्धा ओषधयः आपश्च अस्मभ्यमस्मदर्थ मधुमतीः मधुमत्यः मधुरसवत्यो वा भवन्तु । ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । वयं च तद्वत्तया राष्ट्रे जाग्रियाम प्रबुध्येमहि अप्रमत्ता भवेम । 'छन्दस्युभयथा' इत्युभयभावात् 'रिङयग्लिस' सलोपश्च । पुरोहिता धर्मकार्येष्वग्रतः कृताः प्रधानभूता इत्यर्थः । 'पुरोव्ययम्' इति गतित्वात् 'गतिरनन्तरः' इति पूर्वपदपकृतिस्वरत्वम् ।। अथ द्वितीया-वाजस्य प्रसवः प्रसवहेतुः इदं कर्म आ बभूव उदपादि । अनन्तरं चेमानि विश्वानि भुवनानि भूतजातान्या बभूवुः । सर्वतः सर्वेण प्रकारेण । 'शेश्छन्दसि' For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy