SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ९.] भभास्करभाष्योपेता. 75 त्यायै त्वाऽमृतमसि पुष्टिरसि प्र जननमसि ॥३९॥ वास्येमं प्रसवस्सुषुवे अग्रे सोजजित्याया इति वाज-जित्याय । त्वा । अमृतम् । असि । "पुष्टिः। असि । प्रजननमिति प्रजननम् । असि ॥३९॥ ___ अपानो वाजाय नव च ॥ ९ ॥ 'वाज॑स्य । इमम् । प्रसव इति प्र-सवः । सुषुवे । अग्रे । सोम॑म् । राजानम् । ओषधीषु । अन्नमेव वा । वाजजित्या सङ्गामे विजयः । अन्नविजयो वा । छान्दसः क्यप् । व्यत्ययेनान्तोदात्तत्वम्, पित्वस्य वा तुगर्थत्वात् ॥ दक्षिणं पादं हिरण्य उपावहरति-अमृतमिति ॥ अमृतममरणहेतुस्त्वमसि ॥ "सव्यं बस्तानिने-~-पुष्टिरिति ॥ पुष्टिः पुष्टिहेतुः असि । प्रजननं प्रजाहेतुरसि ॥ इति सप्तमे नवमोनुवाकः. 'सप्त वाजप्रसीयान् जुहोति-वाजस्येममिति ॥ तत्राद्यास्तिस्त्रस्त्रिष्टुभः, अन्त्या अनुष्टुभः । वाजस्यान्नस्य प्रसव उत्पत्तिः, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy