SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 74 www. kobatirth.org तैत्तिरीयसंहिता. Acharya Shri Kailassagarsuri Gyanmandir [का. १. प्र. ७. जाप॑तेः प्र॒जा अ॑भूम॒ सम॒हं प्र॒जया सं मया॑ प्र॒जा सम॒हश्रायस्पोषि॑ण॒ सं मया॑ रा॒यस्पोषोन्ना॑य॒ त्वा॒न्नाद्या॑य॒ त्वा॒ वाजा॑य॒ त्वा वाजजि 18 I 1 1 प्र॒जा इति॑ प्र-जाः । अभू । "समिति॑ । अ॒हम् । प्र॒जयेति प्र - जय । समिति॑ि । मया॑ । प्र॒जेति प्रजा । समिति॑ । अ॒हम् । रा॒यः । पोषेण । समिति । मर्या । रायः । पोषः । " अन्न । त्वा॒ । "अन्नाद्यायेत्य॑न्न॒ अद्या॑य॒ । त्वा॒ । " वाजा॑य । त्वा॒ । "वा 1 1 । 19 21 22 इत्युत्तरपदाद्युदात्तत्वम् । प्रजापतेः सर्वस्य पितुः प्रजा अभूम वयं सम्प्रति प्रजास्सञ्जाताः प्रजाकार्यकरत्वात् । पूर्वमप्रजा इति भावः । ' पत्यांवैश्वर्ये ' इति प्रजापतौ पूर्वपदप्रकृतिस्वरत्वम् ॥ For Private And Personal Use Only 18 इमं लोकं प्रत्यवेक्षते - समहमिति ॥ ससाधनां क्रियामुपसर्ग आह । अहं प्रजया अपत्यादिना सङ्गच्छेय । प्रजा मया सङ्गच्छताम् । तथा रायो धनस्य पोषेणाहं सङ्गच्छेय । रायश्च पोषश्च मया सङ्गच्छताम् । रायो विभक्त्युदात्तत्वं सत्वं चोक्तम् || 19 - 22 यजमानमासपुटैर्न्नन्ति ऋत्विजः – अन्नाय त्वेत्यादिभिः ॥ प्राच्यादिषु अध्वर्यु ब्रह्महोद्गातारः । अन्नाय अन्नार्थं अन्नं तवं स्यादिति त्वामहं हन्मीति शेषः । हननं ताडनम् । अन्नाद्यं अन्नादनसामर्थ्यम् । छान्दसो यत् । वाजः सङ्ग्रामसामर्थ्यम् ।
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy